________________
8ä Í
जैन दर्शन के मौलिक तत्त्वं
भवप्रत्ययो देवनारकाणाम् || प्र० २।१५ क्षयोपशमनिमित्तश्च शेषाणाम् ।। प्र० २।१६। मनोद्रव्यपर्यायप्रकाशिमनःपर्याय' || प्र० २।११
द्विविधोऽयम्-ऋजुमतिः विपुलमतिश्च । विशुद्धिक्षेत्रस्वामिविषयभेदादबधेर्भिन्नः ॥ प्र० २०१८ | निखिलद्रव्यपर्यायसाक्षात्कारि केबलम् ॥ प्र० २|१६| मतिश्रुतविभङ्गास्त्वज्ञानमपि ॥ प्र०२/२०
faraisafa - स्थानीयः * ।
तन्मिथ्यात्विनाम् ॥ प्र० २२२१|
मिथ्यात्वनां ज्ञानावरणक्षयोपशमजन्योऽपिबोधो मिथ्यात्वसहचारित्वात्
अशानं भवति । तथा चागमः
सेसिया मई, मइनाणं च मइ अन्नाणं च ।
विसेतिया समदडिस्स मई मइनाण, मिच्छादिस्ति मई, महश्रन्नाणं । यत्पुनर्ज्ञानाभावरूपमौदयिकमशानं तस्य नामोल्लेखः । मनःपर्यायकेवलयोस्तु सम्यग्दृष्टिष्वेव भावात्, अज्ञानानि त्रीणि एव ।
सामान्यप्राहित्वाद् दर्शनमनाकारः ॥ प्र०२/२२|
वस्तुनो विशेषधर्मान् गौणीकृत्य सामान्यानां ग्राहकं दर्शनम् - अनाकार उपयोग इत्युच्यते ।
चक्षुरचक्षुरधि केवलानि ॥ प्र० २२२३॥
तत्र चक्षुपः सामान्यावबोधः चतुर्दर्शनम्, शेषेन्द्रियमनसोरचतुर्दर्शनम
१ -- अनेन पौद्गलिकमनसः पर्यायाणां साक्षात्कारो भवति, न तु भावमनसः, श्रमूर्त्तत्वात् तेषाम् ।
२ -- साधारणमनोद्वयमाहिणी मतिः ऋऋणुमतिः, घटोऽनेन चिन्तित इत्यseeसायनिबन्धनं मनोद्रव्यपरिच्छितिरित्यर्थः ।
३ - विपुलविशेषग्राहिणी मतिः विपुलमतिः, घटोऽनेन चिन्तितः स च सौवयंः, पाटिलपुत्रकोऽद्यतनो महान् इत्यध्यवसायहेतुभूता मनोद्रव्यविशतिरिति ।
४ -- विविधा मङ्गाः सन्ति यस्मिन् इति विभङ्गः ।
५- कुत्सायें नम समासः । कुत्सितत्वं चात्र मिथ्या संवर्गात् ।