SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ पहला विभाग बान-मीमांसा चेतनाव्यापार:-उपयोगः ॥१०२२३॥ चेतना शानदर्शनात्मिका, तस्या न्यापारः प्रवृत्तिः उपयोगः । साकारोऽनकारश्च ।।०२।४। विशेषवाहित्वासानं साकारः॥प्र० २।५ . सामान्यविशेषात्मकस्य वस्तुनः सामान्यधर्मान् गौणीकृत्य विशेषाणां ग्राहक शानम, आकारेण विषशेषणसहितत्वात् साकार उपयोग इत्युच्यते । मतिश्रुतावधिमनःपर्यायकेवलानि ॥ प्र०२।६। इन्द्रियमनोनिमित्तं संवेदनं मतिः॥प्र० २) मतिः, स्मृतिः, संज्ञा, चिन्ता, अभिनिबोध इति एकार्थाः। शब्दानुसारिणी मतिरेव श्रुतम् ।। वि०४।१। यन् मानसं, शानं शब्दसंकेताथनुसारेण जायते तत् ध्रुवमुच्यते' । मतिभुतयोरन्योन्यानुगतयोरपि कञ्चिद् मेवः । यया--१) मननं मतिः, शान्दं भुतम् (२) मूककल्पा मतिः, स्वमात्रप्रत्यायनफलत्वात् ; अमूककल्पं भुतम् , ___ स्वपरप्रत्यायकत्वात्। (३) मतिपूर्वक भुतम्, न तु मतिः भुतपूर्विका । (४) वर्तमान विषया मतिः, त्रिकाल विषयं श्रुतम् । (५) वल्कसमा मतिः, कारणत्वात्, शुम्बसमं भुतम्, सत्कार्यत्वात् । रूपिद्न्यसाक्षात्करणमवधिः ॥ वि० २॥२॥ द्रव्य क्षेत्रकालमा विविधमर्यादाबद्धत्वात् अवधिः । अनुगाम्यननुगामिवर्षमानहीयमानप्रतिपात्यप्रतिपातिभेदात् षोड़ा। १-शब्दादयश्च भुतज्ञानस्य साधनमिति 'दन्याभुतम्' उभ्यते। २-पत्र मवि सत्रभुवम् , यत्रभुवं तन मतिरिति ।
SR No.010093
Book TitleJain Darshan ke Maulik Tattva
Original Sutra AuthorN/A
AuthorNathmalmuni, Chhaganlal Shastri
PublisherMotilal Bengani Charitable Trust Calcutta
Publication Year1990
Total Pages543
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy