SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ __- _ : संवर्गमावले सतो कानयनस्य विषयायमंचचाणि पिहिमा अधिक नि तात्पर्यविषयेति संवर्गविशेषम् । ना मलिदो पतिविर .. प्रदेससानुकूलनसमर्महामण्य उत्सवादधिकार प्रविष्टमिति व्यापार दिति वाचम् । नर्षि मदानौं नविषयकबुद्धेनुभवविद्वान अनु मानादतखानादतरोधेनेव प्रहस्स प्रमाणावरबापते । एवं सर्वर पोच, नात्पर्यविषवलञ्च एतत्पुरषोधेतत्कालौना था एगबुमा पदनन्यसंसर्गप्रनौतीका विषय, तेन न संवर्गमावस्येव पुरुषा भारोष-काशातरोध- वाक्यामारजन्यप्रतीतौशाविषयवादाकार- . नादवस्य । पाकाहानिरूपकत्वमपि संवर्गविशेषणं देयं, इनरपा, पदा प्रत्यामथनघोर लाये भमानकासीमाबे वर्ग नाम नदा तावामवना समानकामीनवसंवर्गस्यापि निहिः मात पाकामानिकपकवच एतत्पदयाकाहानिरूपकात्वं बाथम () * अन्यथा तथापि सुपपिदाकाहानिरूपकासात् । न वैशेषितः भाहलमातेरगन्युपगमादाकाहानिरूपकलं दुर्वचमिति कामना तैरपि पावजातिरथुपेथत एष परन्तु वा माविकारामिति चिरनुमितिमव्यायथेवाभ्युपगमात् । न वा सम्पनिक वर्गलवाकाहानिरूपकानन्धत्वमिति , काप्यनुपपनि रकलानिध्यादौ - कारमानेभा Vबोचामविक,
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy