SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ पम्दायतुरीपखड़े प्राब्दानित्यतावादः। . सावर्थमेव पचम्यर्थः, तञ्च परिभाषामाक्षात्कारप्रतिबन्धकतावच्छेदकीमतनातिपयंवमितस्य उत्कर्षपदार्थस्य एकदेशे परिमाणेऽस्थित तेन कुबसयमहत्त्वात्मकपरिमाणगोचरमादात्कार प्रतिवन्धकतापलेदकोभतजात्यायो विल्यमहत्त्वमित्याकार एवं सपाधयबोधः, আপিলমলষণমনীeigয়াবদ্ধমত্বনালাজাবসনিয়মৰূলাবিনি মিখানাথিন। परे तु तुम्यव्यक्तितिकमपि तारत्वं मन्दलच मेकं किन्त जातिवयमेव विलक्षाभुतिमिलात घरव-कण मावियोभैदै प्रमाणाविरहादेक्यखौकारातथाच गकाराधि यन्मन्दल नरनि सहकारावधिकम्म सारत्वस्य विरहासागका रामधिकतार चव राममनाबधियमेव पञ्चवर्षः । न च तारापन्य सावधिक जानिलं म स्यात्, अप्रयोजकवाद न्यथा संयोगादेः भावधिक गुणावं न सादिति संयोगादयोऽपि निष्पनियोगिका प्रयेलि किंवा दूधा:. एरच मुख मायमचन्वादलाई विरूपाकापमित्यत्रापि नीजको पायथयोधः कथितदिशा अष्टमहतम्यापमा महत्वमा उकार मनिप्रतिबन्ध कस्ये प्रमा. णाभावात् मनिकर्षविर हादेव महत्त्वारतम्य मुद्रम्य परिमाणा सम्भवात् अन्यथा नवाप्यप्रतीकार घटमचन्ना मगनमासमेहिकमुखाला वर्गसुखमित्यादी तादृशामगावान् गगनमा चादिर्घटमहत्त्वकासात्कार प्रत्याविरोधित्वाय किन लागवचित्यमेव पधन्यर्थः, स चोस्कर्षपदवाच्यात्मक एवोत्कर्षपद म्याम्वितः, तथाच सुमनामधालावधिक यदुत्कर्षपदवाथ नदिध्यम सत्यमित्याकारकएव सावश्योध: तमामार्घकपदोत्तरप म्यामानानाविकमार्था
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy