SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ शब्दाख्य तुतीयखण्डे सात्पय्यैवादः । est easterरणे नानाशक्त्या नानार्थाननुभावक ३३५ स्वस्त्र व्यभिचार इति वाच्यं । श्रचपदवाच्यनिष्ठतात्पय्यकाचादिनवनापि विशेषणादिति भावः । 'घटपदोचारणवदिति एकपरघटपदज्ञानवदित्यर्थः, मानापरघटपदज्ज्ञानस्य पचमत्वांत् 'यदेति श्रचाचपदमेव पचः, माध्येच 'नानार्थेति स्वरूपकथनं, नानाक्याननुभावकत्वमात्रं विवचितं तत्राननुभावकत्वमात्रस्य साध्यले अनुभविकेऽशतोबाध-व्यभिचारावतः 'मानाशश्येति स्वीयमानाशयेत्यर्थः श्रन्यथा सर्वस्यैव पदस्यान्वयप्रतियोगिपदार्थान्तर विषयकानुभवजनकत्वेन्द्र तद्दोषतावस्य्यात्, शक्तिपदं शक्यतावच्छेदकपरं तेनेश्वरेच्छारूपायाः शोकलेऽपि न चतिः, प्रकारत्वं carterर्थः, तथाच खोयनानाश यतावच्छेदकप्रकारका नुभवजनकत्वाभावः साध्यः, तथाच यावन्ति श्रचप शक्यतावच्छेदकानि प्रातिखिकरूपेोपादाय प्रत्येकं स्वगग्यतावच्छेदकीभूततप्रकार का नुभवजनकले सति तदितरखशक्यतावच्छेदकप्रकारका नुभव जनकत्वाभावकृटः माध्यः सम्हालम्वनरूपैवानुमितिः, तादृशविशिगभावकूटत्वमेव वा साध्यतावच्छेदकमिति तु निष्कर्षः । तादृशानुभवजनकत्वञ्चाक्षेणाचं पश्येत्यादौ चचपद्दयविषयक समूहालम्बने प्रसिद्धं एकम्वा चपदस्यावृत्त्यादिक्रमेणानेकार्थबोधकत्वात् ज्ञानकारणतावादिनये पदस्याननुभावक वाच बाध व्यभिचार - सिद्धसाधनापत्तिरित्यत उकं 'एकत्रोच्चारणइति स्वमात्रविषयक ज्ञानमामान्ये इत्यर्थ:, () तादृशविशिष्टाभाव IT (१) स्वमात्रविषयक ज्ञानमादायेत्यर्थ इति ख० म० । •
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy