SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २९६ - तत्वचिन्तामणौ न व्यभिचारः, अन्योन्याभावश्च प्रतियोग्यवृत्तिध्यः,(१) वैशिष्वन्ध स्वाव्यवहितकालावच्छेदेनैकात्मवृत्तित्वं, स्वाव्यवहितस्वञ्च स्वक्षणपूर्वीफरक्षणचयभाधारणं,१) तेन यत्रानुभवमामय्यादिप्रतिबन्धकवशेन विनम्नदवस्थाचपदमारणादिभौतकादिपदस्मृत्यात्मिकाक्षपदान्तरःस्मृत्यात्मिका वा अन्नपदार्थस्मृतिस्ततोविभौतकादिपदार्थस्मतिस्ततो मिलिया शाब्दबोधोपधानं तवाक्षपदज्ञाने न व्यभिचारः, खभिवाक्षपदज्ञानाविशिणवेनापि विशेषणीयं, तेनैकस्येवाक्षपदस्य क्रमशावाया था नानार्थविषयकः शाब्दबोधातच न यभिचारः । न च तथापि अच्छे प्रक्षाणोत्यादौ यभिचारमात्र एकेमेवाक्षपदज्ञानेन नानाधबोधादिति वाच्यं । तत्र स्वरूपैकशषाभ्युपगमेन लुप्ताक्षपदस्मरणदेव नानाक्षयोधात् स्वरूपैक शेषं विना नानाक्षबोधस्वमिङ्खः । न च घटपदोहारणस्य दृष्टन्तत्वानुरोधेन यत्तयां मामान्यतोव्यातिरेवादरणोया तथाच तन्द्र-सूर्याधुभयोपस्थापकपुष्पवन्ता दिपदजाने करणत्वकत्वादिबोधकरतोयादिविभतिज्ञाने न शभिचारइति वाच्यं । तत्तत्पदाविषयकवे सतीत्यनेनापि ज्ञानविशेषणात् । यदि च घटपदोचारणं व्यतिरेकेण दृष्टान्तः अन्वयदृष्टान्तय एकमाचयोधकतयोभयवादिमिद्धमक्षपदनानं तदा सद्विशेषानुपादानेऽपि न पतिः। म च तथापि कारणान्तरविलम्बेन घन फसविल (१) अन्यथा हेत्वप्रसिद्धिरिति भावः । . (२) तथाचात्र अव्यवहितत्वं सक्षणध्वंसाधिकरणसमय चंसाधिकर यत्वे सति खप्रागभावांधिकरणसमयप्रागभावानधिकरणात्वं ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy