SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 「 प मी अथ योग्यतावाद सिचान्तः । 'उच्यते बाधकप्रमाविरहो योग्यता, सा चेतरपदार्थ संसर्गेऽपरपदार्थ निष्ठात्यन्ताभावप्रतियोगित्वप्र श्रथ योग्यतावाद सिद्धान्तरहस्यं । मसु तमवच्छिन्नेऽवयितावच्छेदकसम्बन्धावच्चि प्रतियोगिताक-मच्छिन्नाभावप्रमाविशेष्यत्वसामान्याभावो बाधकप्रमा-विरहः स च प्रमेयं वाच्यमित्यादावप्रसिद्धः तादाम्यम्बरेन वायत्वावच्छिन्नाभावाप्रसिद्धे, एवं प्रमेयस्य घट इत्यादौ यच प्रमेयवादिलक्षणाभेदसम्बन्ध एव षष्ट्यर्शस्य च विशेषलता विशेषसम्वन्धेन घटादाववयस्तच यत्र वा स रूपवानित्यादौ तदादिपदं विशेषणताविशेषसम्बन्धेन प्रमेयत्वादिरूपेण प्रमेयघटादिपरं तत्र चाव्याप्तिः विशेषणता विशेष्यसम्बन्धेन प्रमेयत्वाद्यभावाभिर्द्ध:, एवं भगवंता जायते (९) घट इत्यादावपत्यत आह, 'सावेत बाधकप्रमाविरूप योग्यता चेत्यर्थः, 'इतरपदार्थेति श्रच इतरत्वमपरत्वञ्चाविवचितं मदेरहेतुलात् प्रयं घट इत्यादौ (९) विशेषण- " " (१) कपटतीयार्थः कत्वं तचाधेयलरूप माक्त, छात्यर्थी ज्ञानं, विषयत्वमाख्याताः, तदन्वपच स्वरूप सम्बन्ोग घटे, तथाच भगवदातेयचानविषयतावान् इत्येव बोधस्तच स तु न सम्भवति तथ रूपमम्बन्प्रेम तावृशविषयत्वाभावासिया निरुता योग्यताविरहादिति भावः । T (९) तत्वावच्छिन्नस्यैव घटतया घटस्यैव इदवावतिया इत त्वादेरिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy