SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ " दासातुरोषखड़े थोखतावादः . . १ रूपवश्व सत्यप्यनाप्तवाक्ये) बाधकप्रमायामन्धयाबोधात्, बाधकामाविरहो हेतुरिति चेत्तद्यावश्यकत्वात सैव योग्यता। इति श्रीमद्ग शोपाध्यायविरचिते तत्वचिन्तामणी शब्दाख्यतुरौयखण्डे योग्यतावादपूर्वपक्षः ॥ 'अश्वथप्रयोजकरूपवत्त्वेऽपि' तज्ज्ञानसत्त्वेऽपि, 'अनाप्तवाक्ये' स्थलाजलाभिप्रायप्रयुक्त पयमा सिञ्चतीत्यादिवाक्ये, 'वाधकामायामिति सेको म जलकरणक इत्यनुभव इत्यर्थः, 'बाधकप्रमाविर इति .बाधनिश्चयाभावोऽपि स्वरूपसद्धेचरित्यर्थः, सेव' वाधनिश्चयशन्यतेव, 'योग्यता' शाब्दधौजनिका, अम्विति शेषः । किमेतजमानस्य सेतुत्वेनेति भावः । इदमापाततः तादात्वसामान्य लक्षणत्यासत्तिजन्यतादृशप्रमामामान्यज्ञानाभावत्वमामान्यलक्षणप्रत्यामप्तिजन्यसदभावज्ञान-तदमंगायहमहकतेन तन्जन्यविशिष्टानुभवजन्यमातिमकृतेन वा मनसेवोपनौतभानात कमा तनिशथस्य क्वचित् मंशयम्य व सम्भवात् प्राप्तवाक्या दिना व्यभिचारादरग्रहदायां व्यभिचारिणा लिङ्कन च तज्ज्ञानस्य मम्भवाञ्च : वहता तिलस्या- . धिकस्य प्रवेमादक्ष्यमाणापेक्षया गौरवमेवात्र दूधणमत्र सेयमिनि दिक् । इति श्रीमयरानाथ-तर्कवागौणविरपिते सत्वचिन्तामणिरहस्से शम्दाख्यतरीयखगडरहस्ये योग्यतावादपूर्वपक्षरहस्यं ॥ १९) अनातोक्त वाक्य इति ख• :
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy