SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ तिम शास्येनोपस्थितिः चयाणां तुख्यवत् समर प्र थमं यतो राज इति पुरुषेण नान्वेति किन्तु पुचेण ततwards व्यर्थerfeतान्वयबोधत्वमिति । J घटः कत्वमित्यादिवाच्यस्यघटादिपदजन्यघटाद्युपं विनिवेलच प्रेमेत्यर्थः तथाच वैलनयमेवाप्रसिद्धमिति भावः । 'प्रजनिवेत्यादेसतप्रयोजनं दूषयति, 'जथाणामिति राजपुत्र- पुरुषाणामिताः, 'तुख्यar' एकदा, 'प्रथमं' जनितान्वयवोचदशायां, 'यतः' ता'विरतः, 'तत एव ' तात्पर्य्यधीविरहादेव, 'अग्रेऽपि' जनिnterest enterमपि परुषेणान्चितीत्यनुषज्यते ''यर्थमिति गो प्रयोजन कमित्यर्थः । यथाश्रुतन्तु न मङ्गच्छते घटमानयेत्यादी धारावाहिक शाब्दबोधवारणा याजनितान्वयबोधकत्वदलण्यावश्यकतथा बेयभावात् ! are स्यर्थमिति यथाश्रुतमेव साधु । न च घटमानयेत्थादौ urierference ofरणायं तस्यादम्यकतया कुमरे वैयर्थ्यामिति वाच्यं । अनुमितौ स्वमामाकारमिद्धेरिव शाब्दबोधेऽपि स्वममा' नाकारशाब्दबोधस्य प्रतिबन्anara धारावाहिक शाब्दबोधाभाव-' सम्भवात् अन्यथा तदुपादानेऽपि सज्ज्ञानमेव शाब्दधतुतया अविनश्वदवच्यतज्ज्ञानमादाय: धारावाहिकशाब्दबोधइद्यापतेरखादित्यभिप्राय इत्या: 1 नव्यास्तु धारावाहिकमा लस्येव धारावाहिकमान्दस्याप्यभ्युपग
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy