SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ जमाखातुरोपसमे शिकाजावादा। . . . ৰীক্ষা, মাথনীমুখ থলিন্দী ফিফা नयति यति पाबानयतीत्युक्त किं घर भन्यहति जिज्ञासा भवति । घटः कर्मत्वमानयनं कृतिरित्यपा बोध-गण-पुरुलावयबोधोभयतात्पर्य्यतेऽयमेतीत्यादौ तात्पर्यपह. पौपिय॑क्रमेण राज-पुत्रयोरवयोधानन्तरं राजापुरषयोरवयबोधच न स्यादिति वाच्यं । तत्कालीन-तत्पुरुचीयलविशिष्ठ-मजमितवाभावयत्तात्पर्यविषयाचथयोधकापस्य विशश्वदलेम विवक्षितलात् । म चैवं तादृशावयोपरतावीके अयमेतत्यादौ रामपुषयोर वयोधामन्तरं राज-पुरुषयोरवगबोधसमये राज-पुषयोरपि पुनरन्वयनोधः स्यादिति वा । खगड़वाकार्यबोधामसारं स्वगडवाक्यार्थघटितमहावाक्यार्थबोधवदिष्टवादिति भावः । घरमाणयतीत्यच सत्यसन्दालमत्वं प्रतिपादयति, 'धटमानधन मि, 'घामत्युक्त इति केवलं घमित्युक्त इत्य:, "किमानयतीति किमानयनं वटकर्मतानिरूपकं दर्भमं बेत्यर्थः, 'श्रामयतौत्युको केवशमानयतौत्युक्त इत्यर्थः, किं घटमिति 'किं घटनिष्टकोन भानयनभिष्टमिरूपकताकमन्यनिकायलं पानयनमिक्ष्य कलाकं बेत्यर्थः,(१) "जिजामा भवति' प्रश्नो भवति, तो घटकम्मेल्यानधनयोनिरूपकात्मकममन्त्रप्रकारकजिजामाबायोग्यपदार्थापस्थिनिजमकत्व मिति :(१) । विशामा बिना प्रभानुपपन्या सेवन घटमित्यादिस्यले घटमित्या ( कि घनिहावमामयननिनिस्पनाकमन्धरत्यर्थ इति ख.. (E) इन्वय इति स.।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy