SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ HAMAMI.. पच्छेदकबोर्विशेषणं, तच्च तत्तदिन्द्रियादिजन्यतावच्छेदकशानुपक्षा• दिपरिचायकं ।। वैवं स्वचा घटाभावलौकिकमियोऽपि पषुषा । घटादिविभिष्टचौकिकप्रत्यक्षापतिरिति वाच्यम् । इष्टत्वात्, एव-". मासुमानिकादितदभावनिश्चयेऽपि तविशिष्टलौकिकात्यसष्टत्वात समानेन्द्रियजन्यापनौतभानात्मकतदभावनिययेऽपि तधिशिष्टशौकिकप्रत्यक्षोदयात् प्रतिबन्धकतावच्छेदके ग्लौकिकेति, प्रतिबध्यतावच्छेदके व तत् न निवेशनीयं प्रथोजनाभानान्, उपनौतभानं प्रत्यपि अधिकन्विति न्यायात् ममानेन्द्रियजन्यतदभावलौकिकनिश्चयमाथि प्रतिबन्धकत्वाम्, 'चक्षुषा प्रजगेन पोतः अयं नौरग इति लौकिकप्रत्यचनिश्चयेऽपि नत्ममानकालोत्पन्नात् तदुत्तरीत्यनादा पिन'मण्डकसाननाधात्मकदोषात् शङ्खः यौतः अयमुरग इति नानुषभ्रमय टिकोन रक इति साचुपलौकिकमिश्येऽपि जन्ममानकालोयनात् तदुत्तरोत्पबाबा अवाकुसुमभानिध्यात्मकदोषाद्र कः स्फटिक रवि पाशुषचमण्य चोदयादोषविशेषाजन्येति, अन्यत्सर्व • पूर्ववत् । एवमेव सदभावव्याप्यवत्यादिनिश्म तद्विशिष्टबुयोग्य प्रतिबध्य-प्रतिबन्धकमावोबोध इत्याइः । तदमत् । आहार्यप्रत्यचेतरसरिभिष्टबुद्धिवस्य प्रतिबध्यतावच्छेदकले विशिष्ट प्रत्यक्षं जायतामित्यादौछाविरदयायां पानिधयसन्चे प्राचार्यप्रत्यक्षतरतदिशिष्टबुद्धरसम्भदेऽप्याहार्यप्रत्यक्षात्मकतविशिष्टबुद्धिप्रसोर्दुवारलात् । म पाहायेप्रत्यक्षं प्रति तनदिकानां विशेषतो हेतुलात्तदभावादेव' तदानों नाहायप्रत्ययोदय इति वांचं । अनन्त कार्य-कारणभाव.. कश्यभापतः। एवं विशिष्ट प्रत्य जायतामित्यादौकायाने बाध
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy