SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ SU दास्यतुराया शब्दाप्रामाण्यवादः । 'यद्यातोक्तत्वानुमानमेव वज्ञानानुमानं, तर्हि या " लिङ्ग तादृशमेव गमक मस्त्विति । अंत्रोच्यते । यथार्थवाक्यार्थ धौपरत्वं न ज्ञातं प्रमो योऽयमनुयोग इति द्वाशम् । गौरवेण तस्याहेतुत्वा दिति भावः । * are or faceदिन्यायेन दृष्टापत्तिमाह, 'किचेति, 'श्राप्तीFaraari Hai मानं घटादिवमाभावानुमानमिति यावत्, 'वज्ञानेति वकुं । दिविशिष्टज्ञानानुमानमित्यर्थः, 'तहति, तर्हि यादृशं घटादिभ्रमाभावानुमानं वक्तुः कर्मलादिविषयक घटादिविभिरज्ञानानुमाने 'लिङ्ग' प्रयोजक, 'तादृशमेव' देव, 'गमकमस्तु' कर्मत्वादौ पटादिमत्वानुमाने प्रयोगमन्तु, सौधानुमानं प्रथमानुमानञ्च नाङ्गीकरिष्याम इत्यर्थः इति प्रात: । J श्रन्ये तु 'श्रमात्यादि के विभवत्- 'यादृशं नि मित्यादेस्तु यादृशं घटादिवमाभावानुमाने शिमेव व कर्मत्वादिविषयक- घटादिविशिष्टज्ञानानुमापकमलित्य र्थः, तथाच यदि भ्रमाभावमनुमार्थ ः तादृशज्ञानमनुमीयते तदेव भ्रमाभावानुमानेनेव घटादिविशिष्टज्ञानभिर्वकुः तादृशज्ञानानुमानवैयर्थमानीयं भ्रमाभावानुमापकन वस्तादृशज्ञानानुमाने * नैतस्याः : शङ्कायाः श्रवकाश इति भावः । इति प्राः । दूति प्रभाकर पूर्वपचः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy