________________
SU
दास्यतुराया शब्दाप्रामाण्यवादः ।
'यद्यातोक्तत्वानुमानमेव वज्ञानानुमानं, तर्हि या " लिङ्ग तादृशमेव गमक मस्त्विति ।
अंत्रोच्यते । यथार्थवाक्यार्थ धौपरत्वं न ज्ञातं प्रमो
योऽयमनुयोग इति द्वाशम् । गौरवेण तस्याहेतुत्वा दिति भावः । *
are or faceदिन्यायेन दृष्टापत्तिमाह, 'किचेति, 'श्राप्तीFaraari Hai मानं घटादिवमाभावानुमानमिति यावत्, 'वज्ञानेति वकुं । दिविशिष्टज्ञानानुमानमित्यर्थः, 'तहति, तर्हि यादृशं घटादिभ्रमाभावानुमानं वक्तुः कर्मलादिविषयक घटादिविभिरज्ञानानुमाने 'लिङ्ग' प्रयोजक, 'तादृशमेव' देव, 'गमकमस्तु' कर्मत्वादौ पटादिमत्वानुमाने प्रयोगमन्तु, सौधानुमानं प्रथमानुमानञ्च नाङ्गीकरिष्याम इत्यर्थः इति प्रात: ।
J
श्रन्ये तु 'श्रमात्यादि के विभवत्- 'यादृशं नि मित्यादेस्तु यादृशं घटादिवमाभावानुमाने शिमेव व कर्मत्वादिविषयक- घटादिविशिष्टज्ञानानुमापकमलित्य र्थः, तथाच यदि भ्रमाभावमनुमार्थ ः तादृशज्ञानमनुमीयते तदेव भ्रमाभावानुमानेनेव घटादिविशिष्टज्ञानभिर्वकुः तादृशज्ञानानुमानवैयर्थमानीयं भ्रमाभावानुमापकन वस्तादृशज्ञानानुमाने * नैतस्याः : शङ्कायाः श्रवकाश इति भावः । इति प्राः । दूति प्रभाकर पूर्वपचः ।