SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामणे । भेदज्ञानं, न हि ज्ञानाभावे सुषुप्तौ भ्रमव्यवहार, ततो' धमाभावनिश्चयानन्तरं वक्तज्ञानानुमानं। किच्च -~-~~-~~~-~~-~~~~- ---------- चैतादृशचमाभावानमितावपि न विशिष्टज्ञानमिद्धिरिति भावः । संसर्गाग्रहस्य(१) भ्रमत्वं खण्ड यति, 'म दौति, 'जानाभावे' विभिटशानाभावे, ‘सुपुप्तो', असंसर्गायहद शायाचेनि शेषः । उपसंहरति, 'तत इति तम्मादित्यर्थः . हमाभावेति घटादिभ्रमाभावेत्यर्थः, 'वृतज्ञानेति वः फर्मलादिविषयक घटादिविशिष्टज्ञानानुमानमित्यर्थः, श्रावश्यकमिति पोषः : 'श्रानोकत्वानुमानमेवेशि वहिक रणकालादिभमाभाववदुक्रत्वानुमान सेवत्या. 'व जाति वर्वजि.. करणकल्लादिविशिष्टज्ञानानुमानमित्यर्थः, 'तील, नहिं यनिकरणकत्वादिभ्रमाभाववदकत्वस्य अनुमापक यतिनं तदेव मनिकरणाकवादिशब्दप्रमाकरणमस्तु किं यार्थतात्पर्यहे गुत्वेन भवनाते वझिकरणकलादिक्षमाभावस्य नजिकरणका लादिति प्रथमानरूपतथा तददुकत्वानुमापक लिङ्गस्थापि वाभिचारिशब्दव्यास्त्तलात् नम तु वहिकरणव सादिवमाभातम्य वाक्यमादिविणिज्ञानरूप-- तथा तददुकत्ता नमापकस्लिङ्गस्य शकायुदौरितवहिना मिञ्चनीत्यादिवाक्येऽपि मत्वान शाभिचारिशब्दकाहत्तवमा म गाब्दप्रमाअमकालभित्यर्थः । न स भवन्मनेऽपि कर्मवादिविषयक-घटादिविभिटज्ञानानुमापकलिङ्गकोटिपविष्टघटादिभ्रमाद्यजन्यनिस्तवाक्यवमेव भाब्दप्रमाकनकममा तस्य व्यभिचारिशब्दव्याहत्तत्वादिति . संसर्गग्रहामावस्येति म ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy