SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके द्वितीयाध्ययनम् । ८३ श्रमणः किंतु आजीविका दिनावेन प्रब्रजितः संक्लिष्टचित्तो द्रव्य क्रियां कुर्वन्नप्य भ्रमण एव ॥ १ ॥ ( टीका ) व्याख्यातं डुमपुष्पिकाध्ययनमधुना श्रामण्य पूर्वकाख्यमारभ्यते । स्य चायमनिसंबन्धः । इहानन्तराध्ययने धर्मप्रशंसोक्ता । सा चेहैव जिनशासन इति । इह तु तदभ्युपगमे सति मा भूद जिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता जवितव्यमित्येतदुच्यते । उक्तं च " ॥ जस्स थिई तस्स तवो, जस्स तवो तस्स सुग्गई सुलना ॥ जे अधिश्मंत पुरिसा, तवो वि खलु डुल्लहो तेसिं ॥ " अनेनानसंबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववन्नवरं नामवदध्ययन विषयत्वामुपक्रमादिद्वार कलापस्य व्याप्तिप्राधान्यतो नाम निष्पन्नं निदेपमनिधित्सुराह निर्युक्तिकारः ॥ सामन्नपुंवगस्स उ, निरकेवो होइ नामनिफन्नो || सामन्नस्त चको, तेरसगो पुवयस्स जवे ॥ १५७ व्याख्या ॥ श्राम्यतीति श्रमणः । श्राम्यति तपस्यति । तद्भावः श्रामण्यं तस्य पूर्वं कारणं श्रामण्यपूर्वं तदेव श्रामण्यपूर्वकमिति । संज्ञायां कन् । श्रामण्यकारणं च धृतिस्तन्मूलत्वात्तस्य । तत्प्रतिपादकं चेदमध्ययनमिति जावार्थः । अतः श्रामण्यपूर्वकस्य तु निछेपो जवति नामनिष्पन्नः । कोऽसावन्यस्याश्रुतत्वान्नामष्यपूर्वक मित्ययमेव । तुशब्दः सामान्य विशेषवन्नाम विशेषणार्थः । श्रामण्यपूर्वकमिति सामान्यम् । श्रामण्यं पूर्वं चेति विशेषः । तथा चाह । श्रामण्यस्य चतुtreaयोदशकः पूर्वकस्य नवेन्निदेप इति गाथार्थः । निक्षेपमेव विवृणोति ॥ समएस्स उ निरकेवो, चक्कर्ड होइ आणुपुवीए ॥ दवे सरीरजवि, जावेण उ संज समणो ॥ १५८ ॥ व्याख्या ॥ श्रमणस्य तु । तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेनाधिकार इति विशेषणार्थः । निदेपश्चतुर्विधो जवत्यानुपूर्व्या नामादिक्रमेण । नामस्थापने पूर्ववत् । द्रव्यश्रमणो द्विधा । आगमतो नोआगमतश्च । श्रागमतो ज्ञातानुपयुक्तः । नोश्रागमतस्तु शरीरजव्यशरीरतद्वयतिरिक्तोऽनिलापनेदेन डुमवदवसेयस्तं चानेनोपलक्षयति । दवे सरीरनवि त्ति । नावश्रमणोऽपि द्विविध एव । श्रागमतो ज्ञातोपयुक्तः । नोश्रागमतस्तु चारित्रपरिणामवान् यतिः । तथा चाह । नावतस्तु संयतः श्रमण इति गाथार्थः । अस्यैव स्वरूपमाह ॥ जह मम न पियं डुकं, जालिय एमेव सवजीवाणं ॥ न हाइ न हणावश् य, सममणई ते सो समणो ॥ १५५ ॥ व्याख्या ॥ यथा मम न प्रियं दुःखं प्रतिकूलत्वाज्ज्ञात्वैवमेव सर्वजीवानां दुःखप्रतिकूलत्वम् न हन्ति स्वयं, न घातयत्यन्यैः । च शब्दाद् न्नन्तं च नानुमन्यते अन्यम् । इत्यनेन प्रकारेण समम् यति तुल्यं गछति यतस्ते
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy