SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ २ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. पेक्ष्या पदे पदे विषीदनात्संकल्पस्य वशंगतत्वात्।अप्रशस्तोऽध्यवसायः संकल्पः ॥१॥ (अर्थ) अथ द्वितीयाध्ययन।पूर्वोक्त अध्ययनमां धर्मप्रशंसा कही, तेथी धर्म जे ठे, ते जिनशासनमांज बे,एम सिद्ध थयु. एवा धर्मउपर सदहणा राखीने जेमणे चारित्र ली, बे, एवा नवा दीक्षा लीधेला अधीरा साधुओने जिनाम्नाय विषे मोह नहीं थवो जोश्ये, माटें साधुयें धृति (धैर्य) राखवी एम धैर्य राखवानोउपदेश अध्ययनमां कस्यो . कह्यु डे के:-"जस्स धिई तस्स तवो, जस्स तवो तस्स सा गई सुलहा ॥ जे अधिश्मंत पुरिसा, तवो वि खलु उवहो तेसिं ॥१॥” इति । एवा संबंधश्री प्राप्त थयेला आ अध्ययन, नाम 'श्रामण्यपूर्वक' एवं बे, तेनो अर्थः-'श्राम्यंतीति श्रमणाः, तेषां जावः श्रामण्यं तस्य पूर्वं श्रामण्यपूर्वं तदेव श्रामण्यपूर्वकम् जे तपादि श्रम करे बे, ते श्रमण अर्थात् साधु जाणवा. तेमनो जे धर्म ते श्रामण्य जाणवू. तेनुं जे पूर्व कारण ते धृति (धैर्य ) जाणवी. तेनुं प्रतिपादन जेमां करेधुंबे, ते अध्ययनने पण श्रामण्यपूर्वक अध्ययन कहियें. हवे अध्ययनना प्रथम सूत्रमा साधुयें वस्त्रादिक अव्यकाम तथा जोगेडारूप नावकाम अवश्य वर्जववा जोश्ये, ते कहे . (जो के०) यः एटले जे पुरुष (कामे के०) कामान् एटले जव्यत्नावरूप बे प्रकारना कामने (न निवारए के) न निवारयति । एटले त्याग करतो नथी. ते पुरुष, कामत्याग न कस्याथी (पए यए के ) पदे पदे एटले पगले पेगले (विसीअंतो के०) विषीदन् एटले विषयपरिग्रहथी विखवाद पामतो थको, अने ( संकप्पस्स के०) संकल्पस्य एटले अप्राप्तविषनी प्राप्तीने वास्ते अप्रशस्त अध्यवसायरूप संकल्पने ( वसं गङ के०) वसंगतः एटले वश थयो थको (सामन्नं के० ) श्रामण्यं एटले चारित्रने (कहं नु के०) कथं नु एटले कया प्रकारें (कुजा के०) कुर्यात् , पालयेत् एटले पालशे. शहां खाताना दृष्टांत जाणवो ॥१॥ ... ( दीपिका ) प्रथमाध्ययने धर्मप्रशंसा उक्ता सा च इहैव जिनशासने।श्ह तु अध्ययने जिनशासनेऽङ्गीकृते सति मा नूत् नवदीक्षितस्य संयमेऽधृतिरतो धृतिमता नाव्यमित्येतदुच्यते इत्यनेन संबन्धेन आयातमिदमध्ययनं व्याख्यायते । कथं कन प्रकारेण । नु इति देपे । यथा कथं नु स राजा यो न रदाति प्रजाम् । कथं नु सबै याकरणो योऽपशब्दं प्रयुते । कुर्यात् श्रामण्यं श्रमणनावम् । यः कामान् न निवारयात. कारणमाह । श्रामण्यस्याकरणे पदे पदे स्थाने स्थाने विषीदन विषादं प्राप्नुवन् संकल्पस्य वशं गतः । न केवलमयमधिकृतसूत्रोक्तः यथोकश्रामण्याजावेन अ
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy