SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमाध्ययनम्। तेज धर्म जाणवो. कहेलु बे केः- "आगमो ह्याप्तवचनमाप्तं दोषदयाद्विः ॥ वीतरागोऽनृतं वाक्यं, न ब्रूया त्वन्नावतः॥१॥” इति. माटे धर्म जे जे ते जिनप्रणीत थाम्नायमांज जाणवो, कपिलादिप्रणीत शास्त्रमा नथी. कारण के, ते शास्त्रोना कर्ता श्राप्त नयी. एवा. केव विनाषित खधर्मना अनतिचारपणे पालन करनारा साधुऊनी निदाचर्या जे संक्षिप्त प्रकारें अध्ययनमां कही, ते पण धर्ममूल डे तेथी आ अध्ययनमां पण धर्मप्रशंसाज करी, एम जाणवू. इत्यलं विस्तरेण ॥५॥ · श्रा प्रकारे प्रथम अमपुष्पिकानामा अध्ययननो बालावबोध संपूर्ण थयो ॥१॥ (दीपिका) अथ येन कारणेन साधवस्तथा चाह । यतत्रैवमतस्ते मधुकरसमा ब्रमरतुव्याः साधवः।पुनः किंनूताः।बुद्धा ज्ञाततत्त्वाः। एवंजूता ये नवन्ति ब्रमन्ति वा। पुनः किंजूताः।अनिश्रिताःकुलादिष्वप्रतिबद्धाः।पुनःकिं नूताः । नानापिएकरताः। नाना नानाप्रकारोऽनिगृह विशेषात् प्रतिग्रहमब्याल्पग्रहणाच पिणा आहारादिः अन्तप्रान्तादि । तस्मिन् नानापिएमे रता उठेगं विना स्थिताः।पुनः किंजूताः। दान्ता इन्डियनोश्जियदमनेन उपलक्षणत्वात् श्या दिसमिताश्च । ततश्चायमर्थः। यथा चमरोपमया एषणासमितौ यतन्ते तथा र्यादिष्वपि त्रसस्थावरजूतहितं यतन्ते तेन साधवः पर मार्थतः साधव उच्यन्ते । इतिशब्दः समाप्तौ । ब्रवीमि अहं परं न स्वबुद्ध्या किंतु .. तीर्थकरगणधराणामुपदेशेन ॥५॥ .. इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां मुमपुष्पि. ___ काख्यं प्रथममध्ययनं समाप्तम् ॥ १॥ ___ (टीका) अस्य व्याख्या। मधुकरसमा चमरतुल्या बुध्यन्ते स्म बुझा अधिगततत्त्वा इत्यर्थः । क एवंनूता इत्यत आह । ये नवन्ति चमन्ति वा अनिश्रिताः कुलादिष्वप्रतिबद्धा इत्यर्थः । अत्राह ॥ असंजएहिं नमरेहिं, जर समा संजया खलु नवंति ॥ एवं उवमं किच्चा, नणं असंजया समणा ॥१३॥व्याख्या॥ असंयतैः कुतश्चिदप्यनितनमरैः षट्पदैः यदि समास्तुल्याः संयताः साधवः खस्विति समा एव नवन्ति । ततश्चासंझिनोऽपि ते अतएवैनामिप्रकारामुपमां कृत्वा श्दमापद्यते नूनमसंयताः श्रमणा इति गाथार्थः। एवमुक्ते सत्याहाचार्यः । एतच्चायुक्तं सूत्रोक्तविशेषणतिरस्कृतत्वात्तथाच बुद्धग्रहणादसंझिनो व्यवछेदः । अनिश्रितग्रहणाचासंयतत्वस्येति । नियुक्तिकारस्त्वाह ॥ उवमा खलु एस कया, पुवुत्ता देसलरकणोवणया ॥ अणिययवित्तिनिमित्तं, अहिंसअणुपालणहाए ॥ १३१ ।। व्याख्या ॥ उपमा खत्वेषा मधुकरसमेत्यादिरूपा कृता पूर्वोक्तात्पूर्वोक्तन देशलक्षणोपनयादेशलदणोपनयेन यथा चन्छ
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy