SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ . दशवैकालिके प्रथमाध्ययनम् । (अर्थ.) अहिं को केहशे के, 'दाणजसणेरया' जो एमज ने तो श्रावकलोको नक्तिथी श्राकृष्टचित्त थश्ने ते साधुजने आधाकर्मादिदोषयुक्त दान आपे, अने जो साधुलीये तो जीवहिंसा थाय अने वली जो न लीये तो खदेहनुं धारण थाय नहीं, तो त्यां कहे . (वयं च के०) अमे अहीं चकार जे , ते पादपूरणार्थ . (वित्तिं के) वृत्तिं एटले आहारादिक वृत्तिने (लनामो के०) लप्स्यामः एटले तेवी रीतें पामशं. के जेम (को के०) कश्चित् एटले बकायजीवयोनिमांहे को पण जीव (ण य उवहम्मर के०) नच उपहन्यते एटले विराधित थाय नहीं, संघट्टनादि पीडा पामे नहीं. एम साधु चिंतवे. एतावता शुं सिद्ध ययुं के, साधु जे , ते (पुप्फेसु नमरा जहा के) पुष्पेषु चमरा यथा एटले पुष्पने विषे जेम उमरो वर्ने बे, तेम (अहा गडेसु के०) यथाकृतेषु एटले गृहस्थलोकोयें पोताने माटे करेला आहारादिकने विषे र्यासमिति आदि पाळता थका (रीयंते के०) गति एटले जाय विचरे ने इत्यर्थ ॥४॥ ___ (दीपिका) अत्र कोऽप्याह । ननु साधवो दाननतैषणे रता इत्युक्तम् । यतश्चैवं तत एव लोको नक्त्या आकृष्टचित्तः तेन्यः साधुन्यः आधाकर्मादि ददाति । तस्य ग्रहणे जीवानां हिंसा स्यात् । आहारस्य अग्रहणे तु स्ववृत्तेरलानेन स्वदेहधारणं न स्यात्। अत्रोच्यते । वयमिति । वयं च वृत्तिं लप्स्यामः प्राप्स्यामस्तथा । यथा न कोऽपि उपहन्यते । तथा यथाकृतेषु गृहस्थैः आत्मार्थं निष्पादितेषु आहारादिषु साधवः रीयन्ते गडन्ति पुष्पेषु यथा नमराः॥४॥ (टीका) अस्य व्याख्या । वयं च वृत्तिं लप्स्यामः प्राप्स्यामस्तथा । यथा न कश्चि. उपहन्यते । वर्तमानैष्यत्कालोपन्यासस्त्रैकालिकन्यायप्रदर्शनार्थः । तथा चैते साधवः सर्वकालमेव यथाकृतेषु आत्मार्थमन्निनिर्वर्तितेष्वाहारादिषु रीयन्ते गडन्ति वर्तन्ते श्त्यर्थः। पुष्पेषु जमरा यथा । इत्येतब पूर्व नावितमेवेति सूत्रार्थः ॥४॥ यतश्चैवमतो . महुगारसमेत्यादि सूत्रम् ।। मदुगारसमा बुझा, जे नवंति अपिस्सिया ॥ नाणापिमरया दंता, तेण वुचंति साहुणो॥त्ति वेमि ॥५॥ पुफियतयणं संमत्तं ॥१॥ (श्रवचूरिः) मधुकरसमा अधिगततत्त्वा जवन्ति मन्ति वा अनिश्रिताः कुलादिप्वप्रतिवझा इत्यर्थः । अनिग्रह विशेषात्प्रतिगृहमदपाल्पग्रहणाच नाना पिएडरताः ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy