SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ६० राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. ते त्रमर ( पुप्फ के०) पुष्पं एटले ते फूलने (न य किलामे के० ) नच क्लामयति एटले पीडा आपतो नथी. अहीं चकार जे , ते पादपूरणार्थ , अने वली (सो य के०) स च एटले ते ब्रमर (अप्पयं के०) आत्मानं एटले पोताना आत्माने (पीणे३ के.) प्रीणयति एटले तृप्त करे बे.॥२॥ हवे दार्टीतिक कहे. (एमए के०) एवमेते एटले एवीरीतें ए (मुत्ता के०) मुक्ताः एटले धनधान्यादिक नवविध बाह्यपरिग्रह अने चउद प्रकारनो अन्यंतर परिग्रह जेमणे मूक्या बे, एवा (समणा के०) श्रमणाः एटले अनेरा तपस्वी पण (जे के) ये एटले जे ( लोए के०) लोके एटले अढीछीपमां ( साहुणो के ) साधवः एटले साधु चारित्रिया . ते सर्व (विहंगमा व पुप्फेसु के) विहंगमा श्व पुष्पेषु एटले पुष्पनेविषे जेम जमर वर्ते बे, तेवीरीतें (दाणनत्तेसणेरया के० ) दाननतैषणे रताः एटले दाताए दीधेला अने प्रासुक एवाज आहारादिकनी गवेषणाने विषे रत एवा . अहीं वृदपुष्पसरखा गृहस्थ जाणवा, अने चमरसरखा साधु जाणवा. तो पण साधु जे बे, ते अदत्त अने अनेष. रणीय पदार्थ लेता नथी ए जमरथी साधुनुं विशेषपणुं ॥३॥ दीपिका । अथ यतीनामाहारग्रहणे विधिमाह। यथा येन प्रकारेण अमस्य वृदस्य पुप्पेषु मरः रसं मकरन्दमापिबति । परं नच नैव पुष्पं क्वामयति पीडयति । स च चमरः आत्मानं प्रीणयति रसेनात्मानं संतोषयति ॥२॥ अयं दृष्टान्त उक्तः । दा. न्तिकमाह । एवमनेन प्रकारेण एते श्रमणास्तपस्विनः । ते च न तापसादयः । अत आह । कीदृशाः श्रमणाः । मुक्ता बाह्यपरिग्रहेण आभ्यन्तरपरिग्रहेण च मुक्ताः। तत्र वाह्यपरिग्रहो धनधान्यादिरूपो नव विधः। आन्यन्तरपरिग्रहश्च “मित्त वेअतिगं, हासाशं उकगं च नायवं ॥ कोहाईण चउक्, चउदस अप्रिंतरा गंठी ॥१॥" इत्यादिरूपस्तान्यां रहितः । एते के । ये श्रमणा लोके अतृतीयद्वीपसमुपारमाणे सन्ति विद्यन्ते । पुनः कीदृशाः श्रमणाः । साधवो ज्ञानादिसाधकाः । पुनः कीदृशाः। विहंगमा श्व भ्रमरा श्व पुष्पेषु दाननक्तैषणे रताः। दानग्रहणात् गृहस्थदत्त गृहन्ति । परं न अदत्तं । नक्तग्रहणात् तदपि दत्तं प्रासुकं गृह्णन्ति न आधाकमादि । एपणाग्रहणेन गवेपणादित्रयपरिग्रहः । एषु त्रिषु स्थानेषु रताः सक्ताः ॥३॥ टीका। अस्य व्याख्या।अत्राह अथ कस्मादशावयव निरूपणायां प्रतिझादीन्विहायसू ऋकृता दृष्टान्त एवोक्त इत्युच्यते दृष्टान्तादेव हेतुप्रति अन्यूह्ये इति न्यायप्रदर्शनाचा कृतं प्रसन्न प्रकृतं प्रस्तुमः।तत्र यथा येन प्रकारेण उमस्य प्राग्निरूपितशब्दार्थस्य पु3 प्राग्निरूपितशब्दार्थप्नेव । असमस्तपदानिधानमनुमेये गृहिमाणामाहारादिषु पुन
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy