SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ ७०२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. धुवणे त्ति वमणे अ, वळीकम्मविरेअणे ॥ अंजणे दंतवणे अ, गायाजंगविजूसणे ॥ ए॥ सबमेयमणाइन्नं, निग्गंयाण महेसिणं ॥ संजमंमि अ जुत्ताणं, लहुनुअविहारिणं ॥ १० ॥ . पंचासवपरिणाया, तिगुत्ता बसु संजया ॥ पंचनिग्गहणा धीरा, निग्गंथा उजुदंसिणो ॥११॥ यावयंति गिटेसु, हेमंतेसु अवाजडा ॥ वासासु पडिसलीणा, संजया सुसमाहिआ ॥१२॥ परीसहरिदंता, धूअमोहा जिइंदिआ ॥ सवारकपहीण, पक्कमति महेसिणो ॥ १३ ॥ मुक्कराई करित्ता णं, उस्सहाइ सहेतु अ॥ केश्च देवलोएसु, केश सिकंति नीरया ॥ १४ ॥ खवित्ता पुवकम्माई, संजमेण तवेणय ॥ सिधिमग्गमणुप्पत्ता, ताणो प्ररिनिबुडे ॥त्ति बेमि ॥ १५ ॥ खुड्डआयारकहज्जयणा संमत्ता ॥३॥ अथ षड्जीवनिकाध्ययनम् ॥४॥ सुझं मे आजसंतेणं जगवया एवमरकायं, इह खलु बजीवणिआ नाम ज्जयणं समणेणं जगवयामहावीरेणं कासवेणं पवेश्या सुअरकाया सुपन्नत्ता सेअंमे अहि जिलं अज्जयणं पन्नत्ती ॥ ___ कयरा खलु उजीवणिआ नामज्जयणं समणेणं जगवया महावी रेणं य कासवेणं पवेश्या सुअरकाया सुपनत्ता सेयं मे अहिजिलं धम्मपन्नत्ती ॥श्मा खलु बजीवणिआ नामज्जयणं समणेणं जगवया महावीरेणं कासवेणं पवेश्या सुअरकाया सुपन्नत्ता ॥ सेअं मे अहिझिालं धम्मपन्नत्ती ॥ तं जहा । पुढविकाआ आजकाश्ा तेनकाश्या वाजकाश्या वणस्सश्काश्या तसकाश्ा । पुढवि चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्नब सपरिणएणं । आज चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्न सत्रपरिणएणं । तेउ चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्नब सबपरिणएणं । वाउ चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्नच सन्मपरिणएणं। वणस्स चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्नन सपरिणएणं ॥ तं जहा । अग्गवीआ मूलबीआ पोरवीआ खंधवीआ बीअरुहा समुचिमा तणलया वणस्सश्काश्यासवी चित्तमंतमरकाया अणेगजीवा पुढोसत्ता अन्न सन्चपरिणएणं ॥ से जे पुण इमे अणेगे वहवे तसा पाणातं जहा। अंडया पोययाजराजा रसया संसेश्मा समुचिमा उनिया उववाश्या । जेसिं केसिं चि पाणाणं अजित पडिकंतं संकुचिरं पसारिश्र रूअंनंतं तसिअं पलाझं आगगाविनाया । जे अकीडपयंगा । जा य कुंथुपिपीलिआ । सो बेइंदिया सबे तेइंदिया सवे चीरें दिव्या सर्व पंचिंदिया सबै तिरिरकजोणिया सबे नेरा सवें मणुआ सवे देवा सबे पाणा परमाहम्मिश्रा एसो खलु चो जीवनिका तसकाल त्ति पवुच्च॥ इञ्चेसि गण्डं जीवनिकायाणं नेव सयं दं समारंजिका । नेवन्नेहिं दं समारंजाविता । दमं समारंजते वि अन्ने न समणुजाणामि । जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि। करतं वि अन्ने न समणुजाणामि । निंदामि । गरिहामि अप्पाणं वोसिरामि ॥ ___ पढमे ते महबए पाणावाया वेरमणं । सबं नंते पाणावायं पञ्चरकामि । से सुहुमं वा बायरं वा नवायावरं वा नव सयं पाणे अश्वाजा । नेवन्नेदि पाणे अश्वायाविका पाणे अश्वायंते वि अन्ने न मसाजापानि । जावजीवाए तिविद तिविदेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं वि अन्न माणुनाणानि तस्मते पडिकमामि । निंदामि । गरिहामि । अप्पाणं वोसिरामि । पढमे नंत महवए मापामाश्यायाचं वरनएं ॥१॥ __ हारे चुचे ते मदयण मुमावाया वेरमणं । सब नंते मुसावायं पच्चरकामि । से कोहा वा, सोहा 1., . , दाना बा. नेव मयं । मुमं वश्झा । नेवन्नेहिं मुसं वायाविझा । मुसं वयंते विश्रन्ने न सम.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy