SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ ६ए३ दशवैकालिके वितीया चूलिका। ततस्तस्य पादौ नत्वा यज्ञवाटोपस्करं दत्वा तान् साधून् गवेषयन्नाचार्यान्ते गत्वा धर्ममाकर्ण्य व्रतमादाय चतुर्दशपूर्वी जातः । त। तस्य नार्या तरुणीयमिति कृत्वा स्वजनैरस्ति तव जठरे किञ्चिदिति पृष्टा मणयमित्यूचे । ततः पुत्रे जाते. सति तदेव नाम कृतम् । तेनाष्टवार्षिकेण मातृतः पितरं धृतवतं ज्ञात्वा नंष्ट्वा जनकान्ते गन्तुमिता चम्पायां गतम् । श्राचार्य हि मिगतैदृष्टः सः। तेन च दीदितः। योः स्नेहो जातः।पृछायाः स्वसुतं ज्ञात्वा चतुर्दशपूर्वी कारणे नियूहति।अन्तिमस्तु अवश्यं नियूदति । ममापीदं कारणं संजातम् । इति निश्चित्येदं निर्मूढम् ॥ दशवैकालिकाद- . रार्थमाह ॥ मणगं पमुच्च सऊ-नवेण निहिया दसतयणा ॥ वेश्रालिआइ उविश्रा तम्हा दसकातिअंनाम ॥२॥ मनकं प्रतीत्याश्रित्य निर्मूढानि पूर्वगतापुसत्य विरचितानि दशाध्ययनानि सुमपुष्पिकादीनि सजिवध्ययनप्रान्तानि । विगतः कालो विकालो विकलनं वा विकालः । असकलः खएकमश्चेति तस्मिन्विकाले अपराह्नेऽतिक्रान्ते तृतीयपौरुषीरूपे स्थापितानि न्यस्तानि तस्मादकशालिकं नाम । विकाले निवृत्तं वैकालिकं दशवकालिकं वा॥२॥ यं प्रतीत्य कृतं तहक्तव्यतामाह । बहिंमासे हिं यहीअं, अनयणमिणं तु अजमणगेण ॥ बम्मासा परिमार्ज, यह कालग समाहीए ॥३॥ षद्भिर्मासैरधीतमध्ययनमिदम् ।आर्यश्चासौ मनकश्च आर्यमनकस्तेन षएमासा एव पर्यायकालः । अथ कालगतः समाधितः शुजलेश्यायोगेन । अत्रायंजावः । तेनैतावता श्रुतमाराधितमेवेत्यन्येऽप्येतदनुष्ठानत थाराधका नवन्ति ॥ ३ ॥ आणंदसुपायं, श्रासी सिजवा तहिं थेरा ॥ जसजस्स य पुछा, कहणा अ विचालपा. संघे ॥ ४ ॥ आनन्दाश्रुपातमहो श्राराधितमनेनेति हर्षाश्रुमोचनमकार्षुः शय्यंनवास्तत्र तस्मिन् काले स्थविरः श्रुतपर्यायधृतो यशोनमस्तस्य च शय्यम्जवशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य पृठा किमेतदकृत पूर्वमित्येवम् । शय्यंजवकथिताच हक् सुतोऽयं मे इत्येवंरूपाबब्दादनुतापो यशोनादीनां गुराविव गुरुपुत्रेऽपि वर्तितव्यमिति न कृतमिदमस्मनिरेवम्नूतः । तत श्राचार्यः संघं प्रत्याहं । एतउपकाराय मयाल्पायुषमेनमधिकृत्येदं शास्त्रं निए किमत्र युक्तमिति निवेदिते विचारणा संघे कालहासदोषादिदमेव प्रजूतसत्वानामुपकारकमतस्तिष्ठत्वेतदित्येवंजूता स्थापना चेति ॥ ४ ॥ इति दशवैकालिकावचूरिः समाप्ता ॥ शुनम् ॥ ... बालावबोधनो नपसंहार. ... हवे दशवैकालिकना कर्ता श्री शय्यंजव मुनि तथा तेमना शिष्य मनकमुनि ए.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy