SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमाध्ययनम् । Ա न च तदिष्यत इत्यत आहानुद्दिष्टमिति । एतत्परिज्ञानोपायश्चोपन्यस्तसकलप्रदानादिलक्षणस्तत्रावगन्तव्य इति गाथार्थः । तदन्ये पुनः किमित्यत आह ॥ फांसुयकयकारिय-प्रणुमय दिनोइणो हंदि ॥ तस्थावर हिंसाए, जणा अकुसला उलिप्पंति ॥ए८॥व्याख्या ॥ प्रासुककृतकारितानुमोदितो द्दिष्टनो जिनश्चरकादयः । हंदीत्युपप्रदर्शने । किमुपप्रदर्शयति । त्रसन्तीति सा द्वीन्द्रियादयः । तिष्ठन्तीति स्थावराः पृथिव्यादयः । तेषां हिंसा प्राणव्यपरोपणलक्षणा तथा जनाः प्राणिनः कुशलाः श्रनिपुणा स्थूलमतयश्वरकादयो लिप्यन्ते संबध्यन्त इत्यर्थः । इह च हिंसा क्रियाज नितेन कर्मणा लिप्यन्त इति जावनीयम् । कारणे कार्योपचारात्ततश्च ते शुद्धधर्मसाधका न नवन्ति । साधव एव जवन्तीति गाथार्थः ॥ एसा हे विसुद्धी, दिहंतो तस्स चैव यः विसुद्धी ॥ सुत्ते जलिया उ फुडा, सुत्तफासे उ इयमन्ना ॥ एए ॥ व्याख्या ॥ एषानन्तरोक्ता हेतु विशुद्धिः प्रानिरूपितशब्दार्था । अधुना दृष्टान्तः प्राग्निरूपितशब्दार्थस्तथा तस्यैव च दृष्टान्तस्य विशुद्धिः । किम् । सूत्रे नणितोक्तैव स्फुटा स्पष्टा । तच्चेदं सूत्रम् । जदा दुमस्स पुप्फेसु, नमरो आवियइ रसं ॥ ण य पुष्कं किलामेइ, सोपी अप्पयं ॥ २ ॥ एमेऐ समणा बुत्ता, जे लोए संति सादुणो ॥ विहंगमा व पुप्फेसु, दानत्तेसणे रया ॥ ३ ॥ अवचूरिः । असमस्तपदा निधानमनुमेये गृहिडुमाणामाहारादिषु पुष्पाण्यधिकृत्य प्रतिपादनार्थमिति । तथा यन्यायोपात्त वित्तदाने ग्रहणं प्रतिषिद्धमेव । पिबति नच नैव क्वामयति प्रीणाति तर्पयति ॥२॥ एवमनेन प्रकारेण एते श्राम्यन्तीति श्रमणाः तपस्यन्तीत्यर्थः । ते च तापसादयोऽपि स्युः । त ह । मुक्ताः सबाह्याभ्यन्तरेण ग्रन्थेन अर्धतृतीय द्वीपसमुद्रमाने । आह, ये मुक्तास्ते साधव एवेत्यत इदमयुक्तम् । उच्यते । रह व्यवहारेण निवापि मुक्ता जवन्त्येव नच ते साधव इति व्यवच्छेदार्थत्वाददोषः । अथवा शान्तिः सिद्धिरुच्यते तां साधयन्तीति शान्ति साधवः । दाननक्तैषणासु रताः । दानग्रहणाद्दत्तं गृह्णन्ति नादत्तम् । नक्तग्रहणात्प्रासुकं न पुनराधाकर्मादि । एषणाग्रहणामवेषणात्रयं साधूनां भ्रमरेज्यो विशेष इति ॥ ३ ॥ अर्थ। हवे एवा उत्कृष्ट मंगलरूप धर्मने पोतें अन तिचार पर्णे पालन करनारा एवा साधु हारनी शुद्धि जोइये, माटे ते दृष्टांतपूर्वक कहे बे. ( जहा के० ) यथा एटले जेम ( मरो के०) चमरः एटले चमर (दुमस्स पुप्फेसु के० ) डुमस्य पुष्पेषु ए टले वृना फूलने विषे ( रसं के० ) पुष्पमांदेला मकरंदने ( वियर के० ) पि बति, या एटले मर्यादायें करी थोडे थोडे पिवति एटले पीये बे, आस्वादे बे. पण
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy