SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ - दशवैकालिके दशममध्ययनम् । ६३० चेष्टा ते विविध प्रकारना आरंन समारंन प्रत्ये (वजिज के०) वर्जयति एटले वर्जे. वली जे (हासंकुहए के) हास्यकुहकः एटले हास्य उत्पन्न करनार एवी चेष्टा करनार एवा (न आवि के०) नचापि एटले होता नथी. (स के०) सः सटले ते ( निस्कू के०) निनुः एटले साधु कहेवाय बे. ॥२०॥ (दीपिका.) यो महामुनिरार्यपदं शुक्रधर्मपदं परोपकाराय प्रवेदयति कथयति । पुनर्यो धर्मे स्थितः परमपि श्रोतारं धर्मे स्थापयति । पुनर्यो निष्क्रम्य गृहान्निःसृत्य कुशील लिङ्गमारम्नादिना कुशीलचेष्टितं वर्जयति । पुर्नयो हास्यकुहको न भवति । हास्यकारिकुहकयुक्तो न स्यात् । स निः ॥२०॥ (टीका.) किंच । पवेअए त्ति सूत्रम् । अस्य व्याख्या । प्रवेदयति कथयत्यार्यपदं शुधर्मपदं परोपकाराय महामुनिः शीलवान् ज्ञाता एवंचूत एव वस्तुतो नान्यः। किमित्येतदेवमित्यत आह । धर्मे स्थितः स्थापयति परमपि श्रोतारं तत्रादेयनावप्रवृत्तेः । तथा निष्क्रम्य वर्जयति कुशीललिङ्गमारम्नादिकुशीलचेष्टितम् । तथा न चापि हास्यकुहको न हास्यकारिकुहकयुक्तो यः । स निकुरिति सूत्रार्थः ॥२०॥ तं देदवासं असुइं असासयं, सया चए निचदिअहिअप्पा ॥ बिंदित्तु जाईमरणस्स बंधणं उवेश निस्कू अपुणागमं गइंति बेमि ॥२१॥ सनिकुअप्नयणं दसमं संमत्तं ॥१०॥ (अवचूरिः) निकुन्नावफलमाह । एतं देहवासं चारकप्रायमशुचिं शुक्रशोणितोनवत्वादिनाशाश्वतं प्रतिकणपरिणत्या सदा त्यजति ममत्वत्यागेन नित्यहिते मोदसाधने सम्यग्दर्शनादौ स्थितात्मा अत्यन्तं सुस्थितः । स एवंनूतश्वित्त्वा जातिमरणस्य संसारस्य कारणमुपैति सामीप्येन गति । निकुर्यतिरपुनरागमा नित्यां जन्मादिरहितामित्यर्थः । गति सिद्धिगतिं ब्रवीमीति पूर्ववत् ॥२१॥ इत्यवचूरिकायां व्याख्यातं निवध्ययनम् ॥ १० ॥ (अर्थ.) हवे साधुपणानुं फल कहे . तं देहवासं इत्यादि सूत्र. (निच्चहियहिथप्पा के) नित्यहितस्थितात्मा नित्यहित एटले मोदना कारणचूत जे सम. कित प्रमुख तेने विपे जेनो आत्मा दृढ रह्यो ठे एवा ( निस्कू के ) निकुः एटले पूर्वोक्त प्रकारना साधु जे ते (असुई के०) अशुचिं एटले शुक्र शोणितथी उत्पन्न थवा प्रमुख कारणथी अपवित्र एवा, तथा (असासयं के०) यशाश्वतं एटले जेने विणसता वार न लागे एवा, ( तं के०) एतं एटले सर्वने प्रत्यद देखाता एवा (दे
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy