SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६३६ राय धनपतसिंघ बढ़ापुरका जैनागमसंग्रह, नाग तेतालीस (४३) - मा. एटले ' मने लान सारो थाय बे एवो गर्व धारण करनारा ( न के० ) नथी होता. ( के० ) च एटले वली जे ( सुश्रमत्ते के० ) श्रुतमत्तः एटले ' हुं पंडित तुं ' एवो गर्व धारण करनारा ( न के० ) नयी होता. तथा जे ( सव्वाणि के० ) सर्वान् एटले सर्वे ( मया के० ) मदान एटले मदने ( विवशता के० ) विवर्ज्य एटले वजने ( धम्मप्राणरए के० ) धर्मध्यानरतः एटले धर्मध्यानने विषे यासक्त थाय ठे. ( स ho ) सः एटले ते ( निस्कू के० ) निकुः एटले साधु कहेवाय वे ॥ १५ ॥ ( दीपिका. ) थ मदप्रतिषेधार्थमाह । यः साधुर्जातिमत्तो न भवति । यथाहं ब्राह्मणः । पुनर्यो रूपमत्तो न जवति । यथाहं रूपवानादेयः । पुनर्यो लाजमत्तो न जवति । यथाहं लाजवान् । पुनयों न श्रुतमत्तो जवति । यथाहं परिमतः । अन कुल मदादिपरिग्रहः । तदेवाह । मदान् सर्वानपि कुलादिविषयान् विवर्ज्य परि त्यज्य धर्मध्यानरतो जवेत् । स निकुः ॥ १५ ॥ ( टीका. ) मदप्रतिषेधार्थमाह । ए जाइ ति सूत्रम् । अस्य व्याख्या । न जातिमत्तो यथाहं ब्राह्मणः क्षत्रियो वा । न च रूपमत्तो यथाहं रूपवानादेयः । न लामत्तो यथाहं लब्धिमान् । न श्रुतमत्तो यथाहं पतिः । अनेन कुलमदादिपरिग्रहः । प्रतएवाह । मदान् सर्वान् कुलादिविषयानपि परिवर्ज्य परित्यज्य धर्मरतो हि यो यथागमं तत्र सक्तः स निकुरिति सूत्रार्थः ॥ १९ ॥ पवे प्रपयं मदामुणी, धम्मे हिन गवयई परं पि ॥ निकम्म वजिक कुसीललिंगं, न व्यावि दासंकुहए जे स निकू ॥२०॥ ( अवचूरिः ) मदप्रतिषेधमाह । प्रवेदयति कथयति खार्यपदं शुद्धधर्मं महामुनिः । धर्मे स्थितः स्थापयति परमपि श्रोतारम् । निष्क्रम्य आरम्नादि कुशील लिङ्गं कुशीलचेष्टितं वर्जयेत् । न चापि हास्यकुदको न हास्यकारीन्द्रजालयुक्तः ॥ २० ॥ ( अर्थ. ) वली पवेद इत्यादि सूत्र. ( जे के० ) यः एटले जे ( महामुखी के० ) महामुनिः एटले मुनिराज जे ते ( श्रपयं के० ) श्रापदं एटले शुद्धधर्म प्रत्ये परोपकारने अर्थे (पवे के० ) प्रवेदयति एटले कहे. तथा पोते ( धम्मे के० ) धर्मे एटले धर्मने विषे ( विर्ड के० ) स्थितः एटले रह्या बता ( परं पिके० ) परमपि एटले धर्मने श्रवण करनार बीजाने पण ( गवयई के० ) स्थापयति एटले स्थापन करे, अर्थात् धर्मनेमाडे. तेमज जे ( निरकम्म के० ) निष्क्रम्य एटले संसारमांधी नीकलीने (कुसील लिंग के० ) कुशील लिङ्गं एटले आरंभ समारंभ करनार गृहस्थनी
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy