SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ६३शराय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. निरोधात् । कुशलवचनस्य चोदीरणेन । किंनूतः साधुः। संयतेन्डियः निवृत्तविषयप्रसरः । पुनः किंनूतः साधुः । अध्यात्मरतः प्रशस्तध्यानासक्तः । पुनः किनृतः साधुः। सुसमाहितात्मा । ध्यानापादकगुणेषु सुतरां स्थापितात्मा। पुनर्यः सूत्रार्थ यथाव स्थितं विधिग्रहणशुलं विजानाति । एवंचूतः स निकुः ॥ १५ ॥ ... (टीका.) तथा हब ति सूत्रम् । अस्य व्याख्या.। हस्तसंयतः पादसंयत इति कारणं विनाः कूर्मवहीन आस्ते। कारणे च सम्यग्गठति । तथा वाक्संयतः अकुशलवाग्निरोधकुशलवायुदीरणेन । संयतेन्जियो निवृत्तविषयप्रसरः । अध्यात्मरतः प्रशस्तध्यानासक्तः। सुसमाहितात्मा ध्यानापादकगुणेषु । तथा सूत्रार्थ च यथाव स्थितं विधिनहणशुक्र विजानाति यः सम्यग्यथाविषयं स निकुरिति सूत्रार्थः ॥ १५ ॥. जवदिमि अमुछिए अगिहे, अन्नायजंबं पुलनिप्पुलाए॥ कयविक्कयसंनिदिन विरए, सवसंगावगए अ जे स निकू ॥१६॥ (श्रवचूरिः) उपधौ वस्त्रादिलक्षणेऽमूर्बितस्तहिषयमोहत्यागेन अगृद्धः प्रतिबन्धानावेन अज्ञातोञ्खं चरति । पुल निप्पुलाकः संयमासास्तापादकदोषरहितः । क्रय विक्रयसन्निधिज्यो विरतः । अव्यत्नावन्नेद निन्नक्रय विक्रयपर्युषितस्थापनेच्यो निवृत्तः। सर्वसंगापगतश्च गतव्यजावसंगश्च यः स निकुः ॥ १६॥ . (अर्थ.) तेमज उवहिं इत्यादि सूत्र. (जे के) यः एटले जे ( उवहिं मि के०) उपधौ एटले वस्त्र, पात्र प्रमुख उपधिने विषे ( अमुलिए के) अमूर्डितः एटले मूा न राखनारा एवा, (अगिके के०) अकः एटले कोइ पण ठेकाणे प्रतिबंध न होवाथी आसक्तिरहित एवा, (अन्नायबं के०) अज्ञातोंबं एटले परिचय न होय त्यां नावथी शुभ एवा आहारादिकने स्तोकमात्र ग्रहण करनारा एवा, ( पुलनिप्पुलाए के) पुलाकनिःपुलाकः एटले चारित्रने असारता उत्पन्न करनार दोषथी. रहित एवा, ( कयविकयसंनिहि विरए के) क्रय विक्रयसंनिधिविरतः एटले.खरीदर्बु, वेचq अने संग्रह करवो एवडे रहित एवा तथा ( सवसंगावगए के) सर्वसंगापगतः एटले व्यसंग तथा नावसंगनो परित्याग करनारा एवा होय . (स के ) सः एटले ते ( निकू के.) निकुः एटले साधु कहेवाय . ॥ १६ ॥ . . . (दीपिका.) पुनराह । यः साधुरझातोञ् चरति । जावशुद्धं स्तोकं स्तोकमित्यर्थः। स निकुः । किंनूतः साधुः । उपधौ वस्त्रादिलक्षणेऽमूर्जितः तहिषयमोहत्यागेन। पुनः किंनूतः साधुः। अगृक्षः प्रतिबन्धानावेन पुलकः। पुल समुठ्ठये। पुलतीति पुलका
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy