SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके दशममध्ययनम् । : ६३१ पथात् संसारमार्गात् समुद्धरत्युत्तारयति । किं कृत्वा । जातिमरणं संसारमूलं विदित्वा । किं० जातिमरणम् | महाजयं महाजयकारणम् । किंभूतो मुनिः । तपसि रतः । तपःकरणतत्परः । किंभूते तपसि । श्रामण्ये श्रमणानां संबन्धिनि शुद्धे । स निक्षुः ॥ १४ ॥ 1 ( टीका. ) निक्षुस्वरूपा निधानाधिकार एवाद । अनि ति सूत्रम् । अस्य व्याख्या | अभिनूय पराजित्य कायेन शरीरेणापि न निकुसिद्धान्तनीत्या मनोवाज्यामेव । कायेनानजिनवे तत्त्वतस्तदन निजवात् । परीषहान् मुद्रादीन् । समुद्धर - त्युत्तारयति । जातिपथात्संसारमार्गादात्मानम् । कथमित्याह । विदित्वा विज्ञाय जातिमरणं संसारमूलं महाजयं महाजयकारणं तपसि रतः सक्तः । किंभूत इत्याह । श्रामण्ये श्रमणानां संबन्धिनि । शुद्ध इति भावः । य एवंभूतः स निकुरिति सूत्रार्थः ॥ १४ ॥ संजर पायसंजए, वायसंजए संजईदिए ॥ अप्पर सुसमाहिप्पा, सुत्तत्वं च विच्याइ जे स निरखू ॥ १५॥ ( श्रवचूरिः ) हस्तसंयतः पादसंयतः कारणं विना कूर्मवलीन श्रास्ते । कारणे चं यतनया प्रयुङ्क्ते । वाक्संयतोऽकुशलवा निरोधात् । संयतेन्द्रियो निवृत्तविषयप्रसरः । अध्यात्मरतः प्रशस्तध्यानासक्तः । सुसमाहितात्मा ध्यानापादकगुणेषु सूत्रार्थं च ययावस्थितं जानाति यः । स निक्षुः ॥ १५ ॥ : ( अर्थ. ) तेमज ह इत्यादि सूत्र. (जे के० ) यः एटले जे ( हबसंजए के० ) इस्तसंयतः एटले कारण विना हाथ हलावे चलावे नहि एवा, (पायसंजए के० ) पादसंयतः एटले कारण विना पगने पण हलावे चलावे नहि एवा, (वायसंजए के० ) वाक्संयतः एटले कारण पडे निर्दोष वाणी बोले, नहि तो मौन राखे एवा, ( संजईदिए के० ) संयतेन्द्रियः एटले सर्वे इंद्रियोने वशमां राखनार एवा, ( अप्परए के० ) अध्यात्मरतः एटले शुनध्यानने चिंतवनार एवा अने ( सुसमाहिप्पा के० ) सुसमाहितात्मा एटले गुणोने विषे दृढ वे आत्मा जेमनो एवा होय बे. ( च के० ) अ ( सुत्त के० ) सूत्रार्थं एटले सूत्रने तथा अर्थने यथार्थपणे ( विश्रपइ के० ) विजानाति एटले जाणे. ( स के० ) सः एटले ते ( निरकू के० ) निकुः एटले - साधु कहेवाय बे ॥ १५ ॥ ( दीपिका. ) पुनराह । यः साधुर्हस्तसंयतः पादसंयत इति कारणं विना कूर्म - aala स् । कारणे च सम्यग्गछति । तथा यो वाक्संयतः अकुशलवचन
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy