SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ... . ... दशवैकालिके दशममध्ययनम् । दशए रौषनयहेतूनुपलच्य वेतालादिशब्दादीनि । किंजूतः साधुः । विविधगुणतपोरतः । नित्यं मूलोत्तरगुणेषु अनशनादितपसि च सक्तः सर्वकालं न शरीरमनिकाहते । निस्पृहतया वार्त्तमानिकं नावि च । य खंनूतः स निकुः ॥ १५ ॥ ___ (टीका.) एतदेव स्पष्टयति । पडिमं ति सूत्रम् । अस्य व्याख्या । प्रतिमा मासादिरूपां प्रतिपद्य विधिनाङ्गीकृत्य स्मशाने पितृवने न बिन्नेति न जयं याति । नैरवजयानि दृष्ट्वा रौनयहेतूनुपलज्य वेतालादिरूपशब्दादीनि । विविधगुणतपोरतश्च नित्यं मूलगुणायनशनादिसक्तश्च सर्वकालं न शरीरमनिकांदते निःस्पृहतया वार्तमानिक नावि च । य श्छनूतः स निकुरिति सूत्रार्थः॥ १२ ॥ असई वोसच्चत्तदेदे, अकुठे व दए लूसिए वा॥ पुढविसमे मुणी दविजा, अनिआणे अकोउहखे जे स निकू ॥१३॥ (अवचूरिः) न सकृदसकृत् सर्वदैवेत्यर्थः । किमित्याह । व्युत्सृष्टो अव्यनावप्रतिबन्धाभ्यां त्यक्तो विषाकरणेन देहो येन स तथाविधः । आक्रुष्टो वा जकाराद्यैः । हतो वा दएकाद्यैः । बूषितः खड्गादिभिः । नदितोवा श्वशृगालादिना । ट. . .थिवीसमः सर्वसहो नवति मुनिरनिदानो नावफलाशारहितः । अकुतूहलो नटादि.षु । य एवंनूतः स जिनुरिति ॥ १३॥ . ... (थर्थ.) वली असई इत्यादि सूत्र. एटले जे (असई के०) असकृत् एटले सव कालने विषे (वोसच्चत्तदेहे के० ) व्युत्सृष्टत्यक्तदेहः एटले व्युत्सृष्ट ते जेना उपर राग द्वेष नयी एवो तथा त्यक्त ते जेनाउपर आजूषण पहेरवानुं वज्यु ले एवो .देह जेमनो एवा (जे के०) यः एटले जे ( मुणी के) मुनिः एटले मुनि जे. ते (अकुठे के) आक्रुष्टः एटले कगेर तुबकारी एवा वचनधी हणायला एवा, (.व के) व. एटले अथवा ( हए के) हतः एटले दंडादिकवडे ताडना पामेला एवा, ( व के) वा एटले अथवा ( लूसिए के०) खूषितः एटले खड्गादिक वडे कपायला एवा होय तो पण ( पुढविसमे के०). पृथ्वीसमः एटले पृथिवी जेभ सर्व सहन करे ने तेम सर्वे दुःखने समताथी सहन करनारा. एवा ( हविजा के) नवति ए. टले होय. तथा जे (अनिश्राणे के० ) अनिदानः एटले निया' न करनार एवा, तेमज (अकोउहढे के०) अकौतूहलः एटले नृत्य नाटक प्रमुख जोवानी जेमने श्ठानथी एवा होय, (स के०) सः एटले ते (जिस्कू के०) निनुः एटले साधु कहेवाय . ॥१३॥ (दीपिका.) पुनराह । यो मुनिः पृथिवीसमो जवेत् । पृथिवीवत् सर्वसहः स्यात् ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy