SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ दश राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. तथा तस्मिन् । वेतालादिकृतार्तनादाहहास इत्यर्थः । अत्र उपसर्गेषु सत्सुः समसुखमुःखसहश्च योऽचलितसमताजावः स निकुः ॥ ११ ॥ “(टीका.) किंच । जो सहश् ति सूत्रम् । अस्य व्याख्या। यः खलु महात्मा सहते सम्यग्ग्रामकंटकान् । ग्रामा इन्द्रियाणि तदुःखहेतवः कंटकास्तान् । स्वरूपंत एवाह । आक्रोशान् प्रहारान् तर्जनाश्चेति । तत्राकोशो यकारादिनिः । प्रहाराः कशादिनिः। तर्जना असूया दिनिः। तथा जैरवनया अत्यन्तरोनयजनकाः शब्दाः संप्रहासा यस्मिन् स्थान इति गम्यते । तत्तथा तस्मिन् । वेतालादिकृतार्तनादाहहास इत्यर्थः । अत्रोपसर्गेषु सत्सु समसुखकुःखसहश्च यः अचलितसामायिकनावःस निकुरिति सूत्रार्थः ॥११॥ पडिमं पडिवकिआ मसाणे, नो नायए जयनेरवाई दिअस्स ॥ विविदगुणतवोरए अनिच्चं, न सरीरं चानिकंखए जे स निस्कू ॥१२॥ (अवचूरिः) एतदेव स्पष्टयति । प्रतिमा मासादिरूपां प्रतिपद्य स्मशानेऽपि। न बिति जयं न याति । जैरवजयानि दृष्ट्वा विविधगुणतपोरतः। नित्यं मूलगुणाघनशनादिसक्तश्च न शरीरमनिकालते निःस्पृहतया वार्त्तमानिकं नावि च य छनूतः स निकुरिति ॥१५॥ . . (अर्थ.) एज स्पष्ट करे . पडिमं इत्यादि सूत्र. (जे के) यः एटले जे (मसाणे के ) स्मशाने एटले स्मशानने विषे (पडिमं के०) प्रतिमां एटले मास प्रमुख अवधिवाली प्रतिमा प्रत्ये (पडिवडिया के प्रतिपद्य एटले विधि माफक अंगीकार करी रह्या पबी ( जयन्नेरवाई के०) नयनैरवानि एटले घणा नयने उत्पन्न करनार एवा वेताल प्रमुखना रूपादिक प्रत्ये ( दिअस्स के०) दृष्ट्वा एटले जोश्ने (नो नायए के) नो बिनेति एटले जय न पामे. (श्र के) च एटले वली ( निचं के) नित्यं एटले नित्य (विविहगुणतवोरए के) विविधगुणतपोरतः एटले मूलगुण प्रमुख विविध प्रकारना गुण अने उपवास प्रमुख तपस्याने विषे रत ए. वा जे (सरीरं के०) शरीरं एटले शरीरनी पण (न अनिकंखए के) नानिकाइते एटले आकांदा, श्वा, स्पृहा राखे नहि, अर्थात् शरीर उपर बिलकूल ममता राखे नहि. ( स के) सः एटले ते (जिस्कू के) निकुः एटले साधु कहेवाय १५ (दीपिका.) एतदेव स्पष्टयति । यः साधुः श्मशाने प्रतिमां मासादिरूपां प्रतिपद्य विधिनाङ्गीकृत्य न विनेति न नयं प्राप्नोति । किं कृत्वा । जैरवजयानि दृष्ट्वा ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy