SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ६१२ राय धनपतसिंघ बहाएरका जैनागमसंग्रद्, नाग तेतालीस (४३) - मा. के० ) मन्यते एटले माने, ( य के० ) च एटले वली ( पंच के० ) पञ्च एटले प्राणातिपातविरमण प्रमुख पांच ( महवयाई के० ) महात्रतानि एटले महाव्रत प्रत्ये ( फासे के० ) स्पृशति एटले सेवे. ( स के० ) सः एटले ते ( निस्कू के० ) निदुः एटले साधु कवाय . ॥ ५ ॥ ( दीपिका. ) यः साधुः पडपि ष्टथिव्यादिजीवनिकायानात्मसमान् मन्यते । किं कृत्वा । ज्ञातपुत्रवचनं रोचयित्वा । ज्ञातपुत्रो महावीरदेवस्तस्य वचनं विधिग्रहणासेवनाच्यां प्रियं कृत्वा । पुनर्यः पञ्चापि महात्रतानि स्पृशति सेवते । पुनर्यः पञ्चाश्रवसंवृतो जवेत् । स निक्कुः ॥ ५ ॥ ( टीका. ) किंच | रोइ त्ति सूत्रम् । अस्य व्याख्या । रोचयित्वा विधिग्रहणनावप्रियं कृत्वा । किं तदित्याह । ज्ञातपुत्रवचनं जगवन्महावीरवर्धमानवचनम् । श्रात्मसमानात्मतुल्यान्मन्यते षडपि कायान् पृथिव्यादीन् । पञ्च चेति च शब्दोऽप्यर्थः पञ्चापि स्पृशति सेवते महाव्रतानि । पञ्चास्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स निक्कुरिति सूत्रार्थः ॥ ५ ॥ चत्तारि वमे सया कसाए, धुवजोगी दविऊ बुध्वयले ॥ प्रदणे निकायरूवरयए, गिदिजोगं परिवकए जे स निकू ॥ ६ ॥ ( अवचूरिः ) चतुरः क्रोधादीन् कषायान् वमति तत्प्रतिपक्षसेवनेन । ध्रुवयोगी चोचितयोगair wala । बुद्धवचन इति तृतीयार्थे सप्तमी । धनश्चतुष्पदादिरहितः । निर्जातरूपरजतो निर्गतसुवर्णरूप्यः । गृहियोगं मूर्खया गृहस्थसंबन्धं परिवजयति यः । स निक्कुरिति ॥ ६ ॥ ( अर्थ. ) वली चत्तारि इत्यादि सूत्र. (जे के० ) यः एटले जे ( चत्तारि के० ) चतुरः एटले क्रोध प्रमुख चार ( कसाए के० ) कषायान् एटले कषाय प्रत्ये (सया ० ) सदा एटले सर्व काल ( वमे के० ) वमति एटले त्याग करे. वली जे (बुवय के० ) बुद्धवचने एटले तीर्थकरना वचनने निषे ( धुवजोगी के० ) ध्रुवयोगी एटले निश्चल योगवाला अर्थात् आगम वचनने अनुसरीने मन वचन कायाना योग स्थिर राखनारा, ( अह के० ) अधनः एटले चोपगा जानवर प्रमुख धनवडे रहित एवा, ( निकायरूवरयए के० ) निर्जातरूपरजतः एटले सोनुं तथा रूपुं विगेरेनो त्याग करनारा एवा ( दविज के० ) जवति एटले होय बे. तेमज जे ( गिहिजोगं के० ) गृहियोगं एटले मूथी गृहस्थनी साथे जे परिचय तेने ( परिवऊए
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy