SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके दशमाध्ययनम् । ६२१ के० ) वधनं एटले हिंसा ( होइ के० ) जवति एटले थाय बे. ( तम्हा के० ) तस्मात् एटले ते माटे ( जे के० ) यः एटले जे साधु ( उदेसियं के० ) हे शिकं एटले साधुने पानी श्वाथी करेला श्राहारादिकने ( न गुंजे के० ) न मुझे एटले क्षण करे नहि. तथा ( नो वि पए के० ) नापि पचति एटले पोते रांधे पण नहि, तेमज ( न पयावर के० ) न पाचयति एटले रंधावे पण नहि. तेमज रांधनारने अनुमोदे नहि. ( स के० ) सः एटले ते (निरकू के० ) निक्कुः एटले साधु कहेवाय ठे. ॥४॥ (दीपिका) देशिका दिपरिहारेण त्रसस्थावरपरिहारमाह । यस्मात् कृतौtaarat सस्थावराणां त्रसानां द्वीन्द्रियादीनां स्थावराणां च पृथिव्यादीनां जीवानां वनं हननं जवति । किं० त्रसस्थावराणाम् । पृथिवीतृणकाष्ठ निःसृतानाम् । तथा समारम्नात् । यस्मादेवं तस्मात्कारणादौदेशिकं कृतादि । श्रन्यच्च सावद्यं यो न मुझे । न केवलमेतत् । किंतु । यः स्वयं न पचति । नाप्यन्यैः पाचयति । नाप्यन्यं पाचयन्तं समनुजानाति । स निक्षुः ॥ ४ ॥ ( टीका. ) ौदेशिका दिपरिहारेण त्रसस्थावरपरिहारमाह । वहणं ति सूत्रम् । अस्य व्याख्या । वधनं हननं त्रसस्थावराणां द्वीन्द्रियादिपृथिव्यादीनां नवति कृतौद्देशिके । किं विशिष्टानाम् । पृथिवी तृणकाष्ठनिःसृतानां तथा समारम्नात् । यस्मादेवं तस्मादौदेशिकं कृताद्यन्यच्च सावद्यं न भुङ्क्ते । न केवलमेतत् । किंतु । नापि पचति स्वयम् । न पाचयति परैर्न पचन्तमनुजानाति यः । स निकुरिति सूत्रार्थः ॥ ५ ॥ रोइ नायपुत्तवयणे, अत्तसमे मन्नि वप्पि काए ॥ पंच य फासे महवयाई, पंचासवसंवरे जे स निकू ॥ ५ ॥ ( यवचूरिः ) रोचयित्वा विधिग्रहणजावनाच्यां प्रियं कृत्वा ज्ञातपुत्रवचनमात्मसमानान्मन्यते पडपि कायान् पृथिव्यादीन् । चशब्दोऽप्यर्थः । पञ्चापि स्पृशति सेवते महाव्रतानि पञ्चाश्रवसंवृतश्च यः स निकुरिति ॥ ५ ॥ ( अर्थ. ) वली रोश्य इत्यादि सूत्र. (जे के० ) यः एटले जे ( नायपुत्तत्रयणे के० ) ज्ञातपुत्रवचनं एटले श्री महावीर खामीना वचन प्रत्ये ( रोश्थ के० ) रोच यित्वा एटले विधिपूर्वक ग्रहण प्रमुख करवायी पोताने प्रिय एवं करीने ( पंचासवसंवरे के० ) पञ्चावसंवृतः एटले पांच द्रव्यंद्रियोने वशमां राखनारा एवाथया उता (उप्पि के० ) पडपि एटले ठए ( काए के० ) कायान् एटले जीवनिकाय प्रत्ये ( यत्तसमे के० ) श्रात्मसमान् एटले पोताना जीव सरखा एवा (मन्निक
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy