SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ६०२ राय धनपतसिंघ वहाउरका जैनागमसंग्रह नाग तेतालीस-४३-मा.. हेतु माटे (अनाश्श्रवयं के०) श्रध्येतव्यं एटले नणबु गणवं (जवर के०) लवति एटले . या बेल्लू (चउ के) चतुर्थ एटले चोयुं ( पयं के०) पदं एटसे पद (नवर के) नवति एटले थाय ठे. ( अ के०) च एटले वली (श्च के०) अत्र एटले ए श्रुतसमाधिने विपे (सिलोगो के० ) श्लोकः एटले श्लोक ( लवर के०) नवति एटले जे.॥ (दीपिका.) उक्तो विनयसमाधिः। अथ द्वितीयं श्रुतसमाधिमा । तत्र चलबिहा इत्यादि सूत्रम् । चत्रर्विधःखदु श्रुतसमाधिर्नवति । तद्यथा। श्रुतं मे श्राचारादि हाद. शाझं नविष्यतीत्यनया बुध्याध्येतव्यं नवति । न गौरवाद्यालम्बनेन। तथाध्ययनं कुर्वनेकाग्रचित्तो नविष्यामि । न विप्लुतचित्त इत्यध्येतव्यं जवति । अनेन चालम्बनेन। तथाध्ययनं कुर्वन् शातधर्मतत्त्वोऽहमात्मानं शुरूधर्मे स्थापयिष्यामि । तथाध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामीत्यनेन चालम्बनेन । चतुर्थं पदं नवति । नवति चात्र श्लोक इति पूर्ववत् ॥ (टीका.) उक्तो विनयसमाधिः। श्रुतसमाधिमाह । चलबिहेत्यादि । चतुर्विधःखदु श्रुतसमाधिर्भवति । तद्यथेत्युदाहारणोपन्यासार्थः। श्रुतं मे आचारादि द्वादशाझं नविष्यतीत्यध्येतव्यं नवति । न गौरवाद्यालम्बनेन। तथाध्ययनं कुर्वन्नेकाग्रचित्तो नविष्यामि । न विसुतचित्त इत्यध्येतव्यं नवत्यनेनलम्बनेन । तथाध्ययनं कुर्वन्विदितधर्मतत्व आत्मानं स्थापयिष्यामि शुभधर्म इत्यनेनालम्बनेनाध्येतव्यं नवति । तथाध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं नवत्यनेनालम्बनेन । चतुर्थं पदं नवति । नवति चात्र श्लोक इति पूर्ववत् ॥ नाणमेगग्गचित्तो अ, नि अगवई परं॥ सुआणि अ अहिङित्ता, र सुअसमाहिए ॥ ३॥ _(अवचूरिः) ज्ञानमित्यध्ययनपरस्य ज्ञानं नवति । एकाग्रचित्तश्च तत्परतयैकामालम्बनश्च भवति । स्थित इति विवेकाझमें स्थिरो जवति । स्थापयति परं धर्मस्थितत्वादन्यमपि स्थापयति । अतानि च नानाप्रकाराण्यधीतेधीत्य च सक्तो जवति श्रुतसमाधाविति सूत्रार्थः ॥३॥ (अर्थ.) ते श्लोक आ रीते. नाणं इत्यादि सूत्र. नित्य अध्ययन करनार एवा साधुने (णाणं के०) ज्ञानं एटले ज्ञान थाय जे. ( एगग्गचित्तो के ) एकाग्रचित्तः एटले अध्ययन करता चित्तनी एकाग्रता थाय बे. अध्ययन करनार साधु पात "
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy