SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने चतुर्थ उद्देशकः । ६०१ चनविदा खलु सुअसमादी नव। तं जहा। सुश्रं मे नविस्सशत्ति अनाश्त्वं नव। एगग्गचित्तो नविस्सामि त्ति अनाश्अवयं नव। अप्पाणं गवश्स्सामि त्ति अनाश्वयं नवपिन परं गवश्स्सामि त्ति अप्नाश्अवयं नव। चन पयं नव। नव अश्व सिलोगो॥ (अवचूरिः) उक्तो विनयसमाधिः । अथ श्रुतसमाधिमाह । चतुर्विधः खलु श्रुतसमाधिर्भवति । तद्यथा । श्रुतं मे आचारादि छादशाङ्गं नविष्यतीत्यनया बुद्ध्याध्येतव्यं नवति । न गौरवाद्यालम्बनेन । तथाध्ययनं कुर्वन्नेकाग्रचित्तो नविष्यामि । न विलुतचित्त इत्येवमध्येतव्यं नवत्यनेन चालम्बनेन । तथाध्ययनं कुर्वन् विदितधर्मतत्त्व वात्मानं स्थापयिष्यामि शुरूधर्म इत्यनेनालम्बनेनाध्येतव्यं जवति । तथाध्ययनफलात् स्थितः स्वयं परं धर्मे विनेयं स्थापयिष्यामीत्येवमध्येतव्यं नवत्यनेनाखम्बनेन । चतुर्थं पदं नवति । नवति चात्र श्लोक इति पूर्ववत् ॥ (अर्थ.) विनयसमाधि कह्यो. हवे श्रुतसमाधि कहे . चनविदा इत्यादि सूत्र. (सुश्रसमाही के ) श्रुतसमाधिः एटले श्रुतसमाधि जे ते ( खलु के ) निश्चये (चजबिहा के) चतुर्विधः एटले चार प्रकारनी (नवर के०) नवति एटले थाय डे. (तं जहा के०) तद्यथा एटले ते जेम के १ (मे के०) मे एटले मने (सुअं के) श्रुतं एटले आचारांग प्रमुख बादशांग श्रुत जे ते (नविस्स के) नविष्यति ए. टसे प्राप्त थशे. (त्ति के०.) इति एटले ए हेतु माटे ( अनाश्अवयं के) अध्येतव्यं एटले जण गणवू (नवर के०) नवति एटले . पण मान सत्कारने वास्ते नण, गणवू नथी. ५ हुँ जणवा गणवाथी (एगग्गचित्तो के) एकाग्रचित्तः एटले एकाग्रचित्तवालो (जविस्सामि के) नविष्यामि एटले. यश्श. (त्ति के.) इति एटले ए हेतु माटे (अनाश्शायं के) अध्येतव्यं एटले जण, गणवं. (नव के०) नवति एटले . ३ हुं लणवा गणवाथी ( अप्पाणं के०) आत्मानं एटले पोताने धर्मने विपे (घावश्स्सामि के) स्थापयिष्यामि एटले स्थापन करीश. (त्ति के ) इति एटले ए हेतु माटे ( अलाश्शवयं के) अध्येतव्यं एटले नणदुं गणQ (नवर के ) नवति एटले . ४ नणवायी धर्मने विषे (हिजे के) स्थितः एटले रहेलो एवो हुँ ( परं के) परं एटले वीजा मारा शिष्य विगेरेने पण धर्मने विषे (गवश्स्सामि के ) स्थापयिष्यामि एटले स्थापन करीश. (त्ति के ) इति एटले श्रा UE
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy