SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने चतुर्थ उद्देशकः। एए वाविशेषणार्थः। न केवल मिह । अन्यत्राप्यन्यतीर्थकरप्रवचने स्थविरैर्गणधरैर्जगवलिः परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि प्रज्ञतानि विनयसमाधिन्नेदरूपाणि प्ररूपितानि । नगवतः समीपे श्रुत्वा ग्रन्थतो रचितानीत्यर्थः । कतराणि खलु तानीत्यादिः प्रश्नः। श्रमूनि खलु तानीत्याद्युत्तरदानम् । तद्यथेत्युदाहरणे । विनयसमाधिः। श्रुतसमाधिः। तपःसमाधिः । श्राचारसमाधिश्च । तत्र समाधानं समाधिः। विनये समाधिविनयसमाधिः। एवं शेषेष्वपि अष्टव्यम् ॥ . ( टीका.) अथ चतुर्थोद्देश वारज्यते । तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाद । सुशं मे इत्यादि सूत्रम् । श्रस्य व्याख्या। श्रुतं मया आयुष्मंस्तेन जगवता एवमाख्यातमित्येतद्यथा षड्जीवनिकायां तथैव अष्टव्यम्।इह खस्वितीद देने प्रवचने वा। खलुशब्दो विशेषणार्थः। न केवल मिदं किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि । स्थविरैर्गणधरैर्जगवन्निः परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि विनयसमाधिनेदरूपाणि प्रज्ञप्तानि प्ररूपितानि । जगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः। कतराणि खलु तानीत्यादिना प्रश्नः । श्रमूनि खलु तानीत्यादिना निर्वचनम् । तयत्युदाहरणोपन्यासार्थः। विनयसमाधिः । श्रुतसमाधिः। तपःसमाधिः।आचारसमाधिः । तत्र समाधानं समाधिः । परमार्थत आत्मनो हितं सुखं स्वास्थ्यम् । विनये विनयाछा समाधिः विनयसमाधिः । एवं शेषेष्वपि शब्दार्थों नावनीयः ॥ . .. विणए सुए अतवे, आयारे निच्च पंमिश्रा॥ अनिरामयंति अप्पाणं, जे नवंति जिदिआ॥२॥ (श्रवचूरिः) एतदेव श्लोकेन संगृह्णाति। विनये यथोक्तलक्षणे । श्रुतेऽङ्गादौ । तपसि बाह्यादावाचारे मूलगुणादौ । चशब्दस्य व्यवहित उपन्यासः। नित्यं पएिकता अनिरामयन्त्या निमुख्येन विनयादिषु युञ्जत आत्मानं जीवम् । किमित्यस्योपादेयत्वात् । क एवं कुर्वन्तीत्याह । ये नवन्ति जितेन्धिया अतएव वस्तुतः पएिकताः ॥१॥ (अर्थ.) हवे एज वात एक श्लोकमां प्रकट कहे . विणए इत्यादि सूत्र. (जे के) ये एटले जे साधु (जिइंदिया के) जितेन्जियाः एटले इंजियोने वश राखनारा होय , ते ( विणए के) विनये एटले पूर्वे कहेल विनयने विषे, (सुए के०) श्रुते एटले एकादशांगी प्रमुख श्रुतने विषे, (तवे के०) तपसि एटले वाह्य तथा धान्यंतर तपने विषे, (श्र के०)च एटले अने(आयारे के०)आचारे एटले पंच महाबत प्रमुख आचारने विषे ( निचं के०) नित्यं एटले नित्य (अप्पाणं के०) था
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy