SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ एएद राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (अवचूरिः) अथ चतुर्थ उद्देशः प्रारभ्यते । तत्र सामान्योक्तं विनयं विशेषेणोपदर्शयन्नाह । श्रुतं मयायुष्मन् । तेन जगवता एवमाख्यातमित्येतत्पड्जीवनिकावदृष्टव्यम् । इह देने प्रवचने वा । खलुशब्दो विशेषणार्थः । स्थविरैर्गणधरैर्जगवनिः परमैश्वर्ययुक्तैश्चत्वारि विनयसमाधिस्थानानि प्राप्तानि । विनयसमाधिन्नेदरूपाणि प्ररूपितानि । जिनेच्यः श्रुत्वा ग्रन्थत उपरचितानि । कतराणि तानीत्यादिना प्रश्नः । अमूनि खलु तानीत्यादिना निर्वचनम् । तद्यथा। विनयसमाधिः, श्रुततसमाधिः, तपःसमाधिः, श्राचारसमाधिः । तत्र समाधानं समाधिः । वस्तुत श्रात्मनो हितं सुखं स्वास्थ्यम्। विनये विनयाछा समाधिः विनयसमाधिः। एवं शेषेष्वपि शब्दार्थों जावनीयः॥ (अर्थ.) हवे चतुर्थ उद्देशनो श्रारंज करिये बिये. पूर्वे सामान्य प्रकारे विनय कह्यो, तेज विशेषयी श्रा उद्देशमां कहे जे. तेमां सुशं इत्यादि प्रथम सूत्र. (थानसं के०) हे आयुष्मन् एटले दीर्घ आयुष्यना धणी एवा हे शिष्य !(मे के० ) मया एटले हुँ जे तेणे (सुझं के०) श्रुतं एटले सांजव्युं ने के, (तेणं के)तेन एटले ते (जगवया के०) जगवता एटले संपूर्ण ज्ञानादिक वडे युक्त एवा महावीर स्वामीए (एवं के०) या रीते (अरकायं के) आख्यातं एटले कडं . ते या रीते (इह के ) श्रा सिझांतने विषे (खलु के० ) निश्चये (जगवंतेहिं के) जगवनिः एटले संपूर्ण ज्ञानादि वडे युक्त एवा (थेरेहिं के०) स्थविरैः एटले गणधर प्रमुख स्थविरोए (चत्तारि के०) चत्वारि एटले चार ( विणयसमाहिहाणा के) विनयसमाधिस्थानानि एटले विनय समाधिना स्थानक अर्थात् विनयसमाधिना प्रकार ( पन्नत्ता के) प्रज्ञप्तानि एटले प्ररूप्या . (तं जहा के०) तद्यथा एटले ते जेम. एक ( विणयसमाही के) विनयसमाधिः एटले विनयसमाधि, बीजो (सुअसमाही के ) श्रुतसमाधिः एटले श्रुतसमाधि, बीजो (तवसमाही के०) तपःसमाधिः एटले तपसमाधि अने चोथो (यारसमाही के०) आचारसमाधिः एटले आचारसमाधि. पोतानुं जे खरेखर सुख अने खरेखर स्वास्थ्य ( स्वस्थपणुं ) तेने समाधि कहिये. विनयने विषे जेसमाधि ते विनयसमाधि, श्रुतने विषे जे समाधि ते श्रुतसमाधि, तपने विषे जे समाधि ते तपसमाधि अने आचारने विषे जे समाधि ते अचारसमाधि.॥ (दीपिका.) चतुर्थो व्याख्यायते । तत्र सामान्येन य उक्तो विनयस्तस्य विशेषेणोपदर्शनार्थमिदं प्राह । श्रुतं मया हे आयुष्मन तेन जगवता एवमाख्यातमिति । एतद्यथा षड्जीवनिकायां प्रोक्तं तथैव अष्टव्यम् । इह देने प्रवचने वा । खलु२०१
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy