SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने वितीय उद्देशकः। ५७३ नीची एवी (कुजा के० ) कुर्यात् एटले करे. श्राचार्यनी गति करता पोतानी (गई के०) गतिं एटले गति प्रत्ये नीची करे.अर्थात् तेमनी पनवाडे चाले. तेमज (गणं के०) स्थानं एटले स्थान नीच करे, अर्थात् जे स्थानके आचार्य रहेता होय ते करतां नी. चे स्थानके पोते रहे. ( च के ) पुनः ( नीए के) नीचानि एटले गुरुना श्रासन -करता नीचा ( आसणाणि के०) श्रासनानि एटले आसन उपर गुरुनी आज्ञाथी बेसे. (च के ) पुनः ( नीअं के०) नीचं एटले सम्यक् प्रकारे नीचो थश्ने ( पाए के ) पादौ एटले गुरुना चरणने (वंदिजा के० ) वन्देत एटले वांदे, पण अव. . झाथी न वांदे. तेमज कार्य पडे ( नीअं के) नीचं एटले सम्यक् प्रकारे नमीने (अञ्जलिं के० ) अंजलिं एटले अंजलि प्रत्ये (कुजा के०) कुर्यात् एटले करे. अर्थात् हाथ जोडे. ॥ १७ ॥ . (दीपिकाः) अथ विनयस्य उपायमाह । साधुः गुरोः सकाशात् शय्यां संस्तारक. . लक्षणां नीचां कुर्यादित्युक्तिः। एवं साधुः श्राचार्यगतेः सकाशात् खकीयां गतिं नीचां : कुर्यात् । तस्य गुरोः पृष्ठतो न अति दूरेण न अतिशीघ्रं यायादित्यर्थः । एवं स्थानं यत्र . . स्थान आचार्य श्रास्ते तस्मात् स्थानात् नीचम् । नीचतरे स्थाने स्थातव्यमिति नावः। पुनः नीचानि लघुतराणि कदाचित् कारणजात आसनानि पीठकादीनि तस्मिन्नुपविष्टे तदनुज्ञातः सन् सेवेत नान्यथा। तथा नीचं च सम्यगवनतमस्तकः सन् श्राचार्यस्य पादौ वन्दते न अवज्ञया। तथा कचित्प्रश्नादौ नीचं नम्रकायं कुर्याच्च संपादयेच अञ्जलिम् । न स्थाणुवत् स्तब्ध एवेति ॥ १७ ॥ __(टीका.) विनयोपायमाह नीति सूत्रम् । नीचां शय्यां संस्तारकलदणामा चार्यशय्यायाः सकाशात्कुर्यादिति योगः। एवं नीचां गतिमाचार्यगतेस्तत्पृष्टतो ना- तिदूरेण नातिनुतं यायादित्यर्थः । एवं नीचं स्थानमाचार्यस्थानाद्यत्राचार्य श्रास्ते तस्मान्नीचतरे स्थाने स्थातव्यमिति नावः। तथा नीचानि लघुतराणि कदाचित्कारणजात श्रासनानि पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत नान्यथा । तथा नीचं सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत । नावज्ञया । तथा कचित्प्रश्नादौ नीचं नम्रकायं कुर्यात्संपादयेच्चाञ्जलिं न तु स्थाणुवस्तब्ध एवेति सूत्रार्थः ॥ १७ ॥ . संघदृश्त्ता काएणं, तदा नवदिणामवि॥ खमेह अवराहं मे, वश्ज न पुणुत्ति अ॥ १७ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy