SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ - --- -- --- - ५७ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (जे के० ) यः एटले जे पुरुष ( सुश्रग्गाही के० ) श्रुतग्राही एटले केवलिप्रणीत श्रागम ग्रहण करवा श्छतो होय, तथा ( अणंतहियकामए के) अनन्तहितकामुकः एटले अनंत हितकारी मोदनी श्वावालो होय, ते पुरुपे तो ( किंपुण के) किंपुनः एटले आचार्यनी सेवा करवी एमां शुं कहे ? अर्थात् तेणे तो अवश्य गुरुसेवा करवीज जोश्ये. ( तम्हा के) तस्मात् एटले ते कारण माटे (थायरिश्रा के०) श्राचार्याः एटले आचार्य महाराज जे ते (जं के०) यत् एटले जे (वए के०) वदन्ति एटले कहे, (तं के०) तत् एटले ते वचन प्रत्ये (निस्कू के० ( निकुः एटले साधु जे ते (नाश्वत्तए के) नातिवर्तेत एटले उल्लंघन न करे. ॥ १६ ॥ (दीपिका.) यदि तावदेतेऽपि तं गुरुं पूजयन्ति । तदा यः साधुर्मोदवाञ्चकस्तेन तु गुरवो विशेषतः पूजनीया इत्याह । किं पुनः। यः साधुःश्रुतग्राही परमपुरुषप्रणीतस्यागमस्य ग्रहणे अनिलाषी। पुनर्यः अनन्तहितकामुकः।मोदं यः कामयत इत्यनिप्रायः। तेन तु गुरवः सुतरां पूजनीया शति । यतश्च एवमत आचार्या यत्किमपि वदन्ति तथा तथानेकप्रकारम् । निकुः साधुस्तस्मात्तदाचार्यवचनं न श्रतिवर्तयेत् युक्तत्वात् सर्वमेव संपादयेदिति ॥ १६ ॥ (टीका.) यदि तावदेतेऽपि तं गुरुं पूजयन्ति। अतः किं पुण त्ति सूत्रम् । किं पुनर्यः साधुः श्रुतग्राही परमपुरुषप्रणीतागमग्रहणानिलाषी । अनन्तहितकामुकः । मोदं यः कामयत इत्यभिप्रायः। तेन तु सुतरां गुरवः पूजनीया इति । यतश्चैवमाचार्या यदन्ति किमपि तथा तथानेकप्रकारं निनुः साधुस्तस्मात्तदाचार्यवचनं नातिवर्त्तत । युक्तत्वात्सर्वमेव संपादयेदिति सूत्रार्थः ॥ १६ ॥ नीअं सिङ गई वाणं, नीनं च आसपाणि अ॥ नीअंच पाए वंदिजा, नीअं कुजा अ अंजलिं ॥१७॥ (श्रवचूरिः)विनयोपायमाह ।नीचां शय्यां संस्तारकलहणां गुरुशय्यायाः। गति. माचार्यगतेः । तत्पृष्ठतो नातिदूरेण नातितं यायात् । नीचं स्थानमाचार्यस्थानात् । नीचानि लघुतराणि श्रासनानि पीठकादीनि च । नीचं सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कावनिवन्देत नावझया कचित्प्रस्तावादौ नीचं नम्रकायं कुर्याचाञ्जलिम् । सर्वत्र क्रिया योज्या ॥॥१७॥ (अर्थ.) हवे विनयनो उपाय कहे . नीधे इत्यादि सूत्र. साधु जेते आचार्य करतां पोतानी ( सिहं के) शय्यां एटले शय्या प्रत्ये ( नीथं के) नीचा एटल
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy