SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम्। . ५१ए मित्यर्थः । येनार्थेन ज्ञानादिना करणजूतेन गति सुगतिं पारंपर्येण सिकिमित्यर्थः। उपदेशाधिकार उक्तव्यतिकरसाधनोपायमाह । बहुश्रुतमागमवृक्ष पर्युपासीत सेवेत । सेवमानश्च पृछेदर्थविनिश्चयमपायरदकं कल्याणावहं वार्थावितथनावमिति सूत्रार्थः ॥ ४ ॥ हवं पायं च कायं च, पणिदाय जिइंदिए। अक्षीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥४५॥ (श्रवचूरिः) हस्तं पादं च कायं च प्रणिधाय संयम्य । जितेन्जियो निनृतो जूत्वा शालीनगुप्तो निषीदेदीषट्वीन उपयुक्त इत्यर्थः । गुरूणां सकाशे मुनिः॥४५॥ (अर्थ.) श्राचार्य प्रमुखनी सेवा करे त्यारे केवी रीते रहे ते कहे . हवं - त्यादि सूत्र. ( जिदिए के) जितेंजियः एटले जेणे पोतानी इंजियो वशमा राखी ठे एवा (मुणी के०) मुनिः एटले साधु जे ते (हवं के०) हस्तं एटले पोताना हाथने (च के०.) पुनः (पायं के०) पादं एटले पगने (च के०) वली (कायं के०) कायं एटले शरीरने (पणिहाय के०) प्रणिधाय एटले विनय सचवाय एवी रीते संकोची राखीने (असीणगुत्तो के०) आलीनगुप्तः एटले उपयोग राखता बता (गुरुणो केण) गुरोः एटले गुरुनी ( सगासे के०) सकाशे एटले समीप नागने विषे (निसिए के०) निषीदेत् एटले बेसे. ॥ ४५ ॥ (दीपिका.) पुनः किंच । मुनिः गुरोः सकाशे समीपे निषीदेत् । कीदृशः सन्।श्रातीनगुप्त इषवीन उपयुक्त इत्यर्थः । किं कृत्वा निषीदेत् । हस्तं च पादं च कायं च प्रणिधाय संयम्य । पुनः किं कृत्वा । जितेन्द्रियो निनृतो जूत्वा ॥ ४५ ॥ (टीका.) पर्युपासीनश्च हवं ति सूत्रम् । हस्तं पादं च कायं च प्रणिधायेति संयम्य जितेन्जियो निनृतो नूत्वा आलीनगुप्तो निषीदेत् । ईषहीन उपयुक्त इत्यर्थः। सकाशे गुरोर्मुनिरिति सूत्रार्थः ॥४५॥ न परकन न पुरम, नेव किचाण पिहन॥ न य करूं समासिङ, चिहिजा गुरुमंतिए॥४६॥ (श्रवचूरिः) किंच न पढ़तः पार्श्वतो न पुरतो नैव कृत्यानामाचार्याणां पृष्ठतो निषीदेदिति वर्तते । अविनयवन्दमानान्तरायादर्शनादिदोषात् । न च ऊरूं समाश्रित्य अरोरुप'रुं कृत्वा तिष्ठेजुर्वन्तिके । अविनयादिदोषप्रसंगात् ॥ ४६॥ (अर्थ.) वली न परकर्ड इत्यादि सूत्र. साधु जे ते (किच्चाण के०) कृत्यानां ए
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy