SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ५२७ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (टीका.) तथा जोगं च त्ति सूत्रम् । अस्य व्याख्या । योगं च त्रिविधं मनोवाकायव्यापारं श्रमणधर्मे दान्त्यादिलक्षणे युञ्जीतानलस उत्साहवान् । ध्रुवं कालाद्योचित्येन नित्यं संपूर्णं सर्वत्र प्रधानोपसर्जननावेन वा अनुप्रेक्षाकाले मनोयागमध्ययनकाले वाग्योगं प्रत्युपेदाणाकाले काययोगमिति । फलमाह । युक्त एवं व्यापृतः श्रमधर्मे दशविधेऽर्थ बनते प्राप्नोत्यनुत्तरं नावार्थ ज्ञानादिरूपमिति सूत्रार्थः ॥४३॥ इहलोगपारत्तहिरं, जेणंगल सुग्गई॥ बहुस्सुअं पकुवासिजा, पुलिऊवविणिव्यं ॥४४॥ (श्रवचूरिः ) एतदेवाह । श्ह लोके परत्र हितं । येनार्थेन ज्ञानादिना गति सुगति पारंपर्येण सिझिमित्यर्थः । उपदेशाधिकार उक्तखरूपसाधनोपायमाह । बहुश्रुतमागमवृक्षं पर्युपासीत सेवेत । सेवमानश्च पृछेदर्थ विनिश्चयम् ॥ ४ ॥ . (अर्थ.) एज कहे . इहलोग इत्यादि सूत्र. (जेण के०) येन एटले जे ज्ञान प्रमुख वस्तु वडे (इहलोगपारत्तहियं के) इहलोकपरत्रहितं एटले अशुन कर्मनो बंध रोकवाथी आ लोकने विषे अने शुज कर्मना अनुवंधथी परलोकने विषे पण हित थाय. तथा जे ज्ञानादिक वडे साधु जे ते ( सुग्ग के) सुगतिं एटले परंपराए सिकिरूप गति प्रत्ये (ग के०) गति एटले जाय . हवे ज्ञानादि. कनो उपाय कहे . साधु जे ते (बहुस्सुअं के०) बहुश्रुतं एटले आगमवृक्ष अर्थात् श्रागमना पूर्ण जाण एवा आचार्य प्रमुखनी (पछुवासिजा के०) पर्युपासीत एटले सेवा करे. तथा सेवा करता (अडविणिकयं के०) अर्थ विनिश्चयं एटले अनर्थथी रक्षण करनार अने कट्याणने पमाडनार एवा साधनना निर्णय प्रत्ये (पुछिजा के०) पृठेत् एटले पूजे. ॥ ४ ॥ (दीपिका.) पुनरेतदेवाह । इह लोके परत्र लोके च हितम् । कथम् । श्ह लोके अकुशलप्रवृत्तिकुःख निरोधेन परलोके च कुशलानुबन्धत उजयलोकहितमित्यर्थः । येन अर्थेन ज्ञानादिना करणनूतेन साधुः सुगतिं पारंपर्येण सिझिमित्यर्थः ।गबति । श्रथ उपदेशाधिकार उक्तव्यतिकरसाधनस्य उपायमाह । बहुश्रुतमागमवृक्षं साधुः पर्युपासीत सेवेत । तं सेवमानश्च साधुः पृबेदर्थ विनिश्चयमपायरदकं कल्याणा- । वहं वा अर्थावितथनावमिति ॥ ४४ ॥ (टीका.) एतदेवाह । इह लोग त्ति सूत्रम् । अस्य व्याख्या । इह लोके परत्र हितम् । इहाकुशलप्रवृत्तिषुःख निरोधेन परत्र कुशलानुबन्धत उजयलोकहित
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy