SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५१२ राय धनपतसिंघ बहाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. (दीपिका.) उपदेशाधिकारे प्रकान्त इदमेव समर्थयन्नाह । साधुरात्मानं नियोजयेत् । किं कृत्वा । बलं मानसं स्थाम शारीरं प्रेक्ष्य विचार्य । पुनः श्रमामारोग्यमात्मनः पुनः क्षेत्रं कालं च विज्ञाय ॥ ३५ ॥ किं ज्ञात्वा आत्मानं नियोजयेत् इत्याह । साधुस्तावन्तं कालं धर्म चारित्रधर्म समाचरेत् । तावन्तं कियन्तं कालमित्याह । यावत् जरा वयोहानिरूपा न पीडयति । पुनर्यावत् व्याधिः क्रियासामर्थ्यशत्रुर्न वळते । पुनर्यावत् इन्द्रियाणि क्रियासामर्थ्यस्य उपकारीणि श्रोत्रादीनि न हीयन्ते । तावत् श्र. त्रान्तरे प्रस्ताव इति कृत्वा धर्म समाचरेत् ॥३६॥ (टीका.) उपदेशाधिकारे प्रक्रान्तमेव समथर्यन्नाह ।बलं ति सूत्रम् । जर त्ति सूत्रम् । अस्य व्याख्या । जरा वयोहानिलकणा यावन्न पीडयति, व्याधिः क्रियासामर्थ्यशत्रु र्यावन्न वझते । यावदिन्द्रियाणि क्रियासामोपकारीणि श्रोत्रादीनि न हीयन्ते । ता. वदत्रान्तरे प्रस्ताव इति कृत्वा धर्म समाचरेच्चारित्रधर्ममिति सूत्रार्थः ॥ ३५ ॥३६॥ कोदं माणं च मायं च, लोनं च पाववटणं ॥ वमे चत्तारि दोसे ज, श्वतो दिअमप्पणो ॥३॥ (अवचूरिः) धर्मोपायमाह । क्रोधं मानं मायां च लोनं च पापवर्धनम् एते सर्वे पापहेतव इति पापवळनत्वव्यपदेशः । यतश्चैवमतो वमेच्चतुरो दोषानेतानेव क्रोधा. दीन् श्छन्नात्मनो हितम् ॥ ३७॥ (अर्थ.) हवे धर्मनो उपाय कहे . कोहं इत्यादि सूत्र. (अप्पणो के०) आत्मनः एटले पोताना (हियं के) हितं एटले हितप्रत्ये (छतो के०) श्वन् एटले श्वा करतो एवो साधु जे ते (पाववट्ठणं के०) पापळनं एटले पापनी वृद्धि करनार एवा (कोहं के०) क्रोधं एटले क्रोध, (च के) वली (माणं के) मान एटले मान, (च के०) वली (मायं के०) मायां एटले माया (च के०) वली (ला. नं के०) लोनं एटले लोन ए (चत्तारि के) चतुरः एटले चार ( दोसे के०) दोषान् एटले दोष प्रत्ये ( वमे के०) वमेत एटले वमे, त्याग करे. कारण के, एनो त्या ग करवाथी सर्व संपदा प्राप्त थाय . ॥ ३ ॥ (दीपिका.) अथ धर्मस्य उपायमाह । साधुः क्रोध, मानं, मायां, लोनं च पाप वईनं पापस्य हेतवः। यतश्च एवं तत एतान् चतुरो दोषान् क्रोधादीन् वमेत् त्यजत् । किं कुर्वन् । आत्मनो हितमिबन्। एतहमने हि सर्वसंपदिति ॥३७॥ (टीका ) तङपायमाह । कोहं गाहा व्याख्या। क्रोधं मानं च मायां च लोनं च से
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy