SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकेऽष्टमाध्ययनम्। ५११ (टीका.) तथा अधुवं ति सूत्रम् । व्याख्या। अध्रुवमनित्यं मरणाशति जीवितं सवन्नाव निवन्धनं ज्ञात्वा। तथा सिद्धिमार्ग सम्यग्दर्शनशानचारित्रलक्षणं विज्ञाय विनिवर्तेत नोगेन्यो वन्धैकहेतुभ्यः । तथाध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विझायात्मनो विनिवर्तेत नोगेन्य इति सूत्रार्थः॥ ३४॥ वलं यामं च पेदाए, सामारुग्गमप्पणो॥ खित्तं कालं च विनाय, तदप्पाणं निझुंजए॥३५॥ जरा जाव न पीडेई, वाही जाव न वढई॥ जाविंदिया न दायंति, ताव धम्म समायरे ।। ३६ ॥ (श्रवचूरिः) उपदेशाधिकारे प्रकान्त श्दमेव समर्थयन्नाह वलं मानसं, स्थाम शारीरं । श्यं गाथा लघुवृहकृत्तौ नोक्ता ॥ ३५ ॥ जरा यावन्न पीडयति । व्याधिर्यावन्न वईते । यावदिन्छियाणि न हीयन्ते । तावदत्रान्तरे धर्म समाचरेत् ॥ ३६॥ अर्थः-तेमज वलं इत्यादि सूत्र, साधु जे ते (अप्पणो के०) आत्मनः एटले पोतानी (वलं के०) वलं एटले इंडियनी शक्ति (थाम के) स्थाम एटले शरीरनी शक्ति (सदा के) श्रम एटले श्रद्धा (च के०) अने (आरुग्गं के०) आरोग्यं ए. टले थारोग्य अर्थात् तनपुरुस्ती प्रत्ये (पेहाए केप) प्रेय एटले जोश्ने (च के०) वली (तह के०) तथा एटले तेमज (खित्तं के) क्षेत्र एटले देत्र प्रत्ये, (कालं के०) कालं एटले कालप्रत्ये ( विन्नाय के०) विज्ञाय एटले जाणीने (अप्पाणं के०) थात्मानं एटले पोताने (निझुंजए के) नियुञ्जीत एटले कर्तव्यने विपे जोडे. ॥ ३५ ॥ जरा इत्यादि सूत्र. (जरा के०) जरा एटले वयनी हानि ते वृद्धपणुं जे ते (जाव के०) यावत् एटले ज्यां सुधी (न पीडे के) न पीडयति एटले पीडा, सुःख देतुं नयी, अर्थात् ज्यांसुधी बुढापुं श्राव्युं नथी. तेमज (वाही के०) व्याधिः एटले कामकाज करवानी शक्तिने क्षीण करनार एवो रोग जे ते (जाव के०) यावत् ( एटले ज्यांसुधी (न वह के०) न वर्धते एटले वृद्धि पामतो नयी, अर्थात् ज्यांसुधी ji रोग शरीर उपर जोर करतो नथी. तेमज (इंदिया के०) इंजियाणि एटले कामकाज करवानी शक्तिने साहाय्य करनार चनु प्रमुख इंजियो जे ते (जाव के०) यावत् एटले ज्यांसुधी (न हायंति के०) न हीयंते एटले दहीण, शक्ति विनाना यता नथी. अर्थात् ज्यांसुधी इंजियोनी शक्ति दीण यश् नथी. (ताव के०) तावत् एटसे त्यां सुधी (धम्मं के०) धर्म एटले धर्मप्रत्ये (समायरे के०) समाचरेत् एटले थाचरे ३६
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy