SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ५०ए दशवैकालिकेऽष्टमाध्ययनम् । (अवचूरिः) अनाचारं सावद्ययोगं पराक्रम्यासेव्य गुरूणामन्त आलोचयेन्न निगृहेत् न निहुवीत । तत्र निगृहनं किंचित्कथनं निह्नवः सर्वथापलापः । शुचिरकलुपमतिः । सदा विकटन्नावः । असंसक्तोऽप्रतिवद्धः ॥ ३ ॥ (अर्थ.) हवे एज कहे ते. अणायार इत्यादि सूत्र. (सुई के०) शुचिः एटले जेनी मति मलिन नयी एवा, (सया के) सदा एटले निरंतर (वियडनावे के०) विकटनावः एटले प्रकट नावने धारण करनारा एवा, (असंसत्ते के०) असंसक्तः एटले कोपण ठेकाणे प्रतिबंध न राखनारा एवा तथा (जिदिए के) जितेन्जियः एटदे इंजियोने पोताना वशमा राखनारा एवा साधु जे ते (अणायारं के०) अनाचारं एटले सावध व्यापार प्रत्ये (परकम्म के०) पराक्रम्य एटले सेवीने गुरुनी पासे श्रालोए, पण (नेव गूहे के०) नैव गृहयेत् एटले आलोयणा करता किंचित्मात्र कहीने वाकी सर्व गुप्त न राखे. तेमज (न निन्हवे के०) न निढुवीत एटले सेवेला अनाचरने सर्वथा गुप्त पण न राखे. ॥ ३ ॥ (दीपिका.) पुनः एतदेवाह । साधुः अनाचारं सपापयोगं पराक्रम्य सेव्य गुरुसमीप बालोचयन्न निगृहेन्न निन्द्वीतेति । तत्र निगृहनं किंचित्कथनं निन्हवः सर्वथापलापः। किंजूतः साधुः। शुचिः। न कलुपमतिः। सदा विकटनावः प्रकटनावः । पुनः किंजूतः साधुः। असंसक्तः अप्रतिवद्धः कुत्रापि । पुनः किंनूतः साधुः। जितेजियः अप्रमादः सन् ॥ ३५ ॥ (टीका.) एतदेवाह श्रणायारं ति सूत्रम्।अनाचारं सावधयोगं पराक्रम्यासेव्य गुरुसकाश बालोचयन्नैव गूहयेन निढुवीत । तत्र गृहनं किंचित्कयनं निन्हव एकान्ततोऽपलापः । किंविशिष्टः सन्नित्याह । शुचिरकलुपितमतिः सदा विकटनावः प्रकटनावः। थसंसक्तोऽप्रतिवद्धः । कचिजितेन्द्रियो जितेन्द्रियप्रमादः सन्निति सूत्रार्थः ॥ ३ ॥ अमोहं वयणं कुडा, आयरिअस्स महप्पणो॥ तं परिगिप्न वायाए, कम्मुणा नववायए॥३३॥ (श्रवचरिः ) अमोघमवन्ध्यं वचनं कुर्यात् याचार्यस्य महात्मनः । तत्परिगृह्य वाचा मित्यन्युपगम्य कर्मणा उपपादयेत् क्रियया संपादयेत् ॥ ३३ ॥ । (थर्थ.) तेमज अमोहं इत्यादि सूत्र. साधु जे ते (महप्पणो के०) महात्मनः एटले श्रुतादि गुणे करी श्रेष्ट एवा (थायरिथस्स के०) याचार्यस्य एटले थाचार्यना (वयणं के०) वचनं एटले फलाएं काम कर, इत्यादि वचन प्रत्ये (यमोहं के०)
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy