SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ५० राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. ह्यमात्मनोऽन्यं परिनवेत् । तथा आत्मानं न समुत्कर्पयेत् । सामान्येनेठंजूतोऽहमिति । श्रुतलाजाच्यां न मायेत पछिकतो लब्धिमानहमित्येवं । तथा जात्या तपखित्वेन बुद्ध्या वा न मायेतेति वर्त्तते । जातिसंपन्नस्तपस्वी बुद्धिमानहमित्येवमु. पलक्षणं चैतत्कुलबलरूपाणाम् । कुलसंपन्नोऽहं बलसंपन्नोऽहं रूपसंपन्नोऽहमित्येवं न मायेतेति सूत्रार्थः ॥ ३५ ॥ . से जाणमजाणं वा, कटु आदम्मिश्र पयं ॥ .. संवरे खिप्पमप्पाणं, बीअंतं न समायरे ॥३१॥ - (श्रवचूरिः) स साधुत्विाज्ञात्वा जोगतोऽनानोगतश्च कृत्वाऽधार्मिकं पदं राग. पान्यां मूलोत्तरगुणविराधनां संवरेत् क्षिप्रमात्मानं नावतो निवालोचनादिना । द्वितीयं पुनस्तन्न समाचरेत् ॥ ३१ ॥ _ (अर्थ.) आनोगथी अथवा अनाजोगथी विराधना सेवे तो झुं करवू ते कहे. से इत्यादि सूत्र. ( से के०) सः एटले ते साधु जे ते (जाणं के०) जानन् एटले जाणता (वा के०) अथवा (अजाणं के०) अजानन् एटले अजाणता (आहम्मियं पयं के) अधार्मिक पर्द एटले कोइ पण प्रकारे राग वेषथी मूल गुणनी अथवा उत्तर गुणनी विराधना प्रत्ये (कद्दु के०) कृत्वा एटले सेवीने (खिप्पं के०) क्षिप्रं एटले शीघ्र (अप्पाणं के) श्रात्मानं एटले पोताना आत्माने (संवरे के०) संवरेत् एटले नावथी निवृत्त यश आलोचना प्रमुख करी संवरे, तथा (बीअं के०) हितीयं एटले बीजी (तं के०) तत् एटले ते विराधना प्रत्ये (न समायरे के०) न समाचरेत् एटले सेवे नहि ॥३१॥ (दीपिका.) अथ उघत आनोगानाजोगसेवितमर्थमाह । साधुः जानन् अजानन् वा आजोगतोऽनाजोगतश्चेत्यर्थः । आत्मानं क्षिप्रं जावतो निवृत्य आलोचनादिना प्रकारेण संवरेत् । किं कृत्वा अधार्मिकं पदं कथंचिद् रागद्देषान्यां मूलोत्तरगुण विरा• धनामिति नावः। परं न पुनहितीयं तत् समाचरेदनुबन्धदोषात् ॥ ३१ ॥ (टीका. ) उघत आजोगानाजोगसेवितार्थमाह । सेत्ति सूत्रम् । स साधुर्जानः नजानन् वा आनोगतोऽनानोगतश्चेत्यर्थः । कृत्वाधार्मिकं पदं कथंचिनागद्वेषाज्या मूलोत्तरगुण विराधनामिति जावः । संवरेत् दिप्रमात्मानं नावतो. निवालोचना दिना प्रकारेण तथा द्वितीय पुनस्तन्न समाचरेत् । अनुबन्धदोषादिति सूत्रार्थः ॥ ३१॥ : अणायारं परक्कम्म,नेव गृहे न निन्दवे ॥ सुई सया बियडनावे, असंसत्ते जिदिए ॥ ३२॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy