SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ धन राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. सत्प्रासुकं त्रिदंडोत्तम् । नोष्णोदकमात्रम् । प्रतिगृह्णीयावृत्त्यर्थं संयतः साधुः । एतच्च सौवीराद्युपलक्षणमिति सूत्रार्थः ॥६॥ उदनवं अप्पणो कायं, नेव पुं न संलिदे॥ समुप्पेद तहानूअं, नो एं संघटए मुणी ॥ ७॥ (अवचूरिः) नदीमुत्तीर्णः निदाप्रविष्टो वा दृष्टिहतमुदका मुदकविंचितमात्मनः कायं नैव पुंडयेत् वस्त्रादिना न संलिखेत्पाणिना । अपि तु संप्रेक्ष्य निरीक्ष्य । तथाजूतमुदकार्थादिरूपं नैनं कायं संघट्टयेन्मुनिर्मनागपि न संस्स्पृशे दिति ॥७॥ (अर्थ.) तेमज (मुणी के०) मुनिः एटले मुनि जे ते (अप्पणो के०) आत्मनः एटले पोतानुं (कायं के०) कायं एटले शरीर (उदउद्धं के०) उदकार्ड एटले को पण रीतेजलथी पलली गयुं होय तो तेने (नेव पुंजे के०) नैव पुंडयेत् एटले वस्त्र, तृण इत्यादि वस्तुवडे लुवे नहि, अथवा हाथवडे (नसंलिहे के ) न संलिखेत् एटले स्पर्शपण करे नहि. तो शुं करे ते कहे . ( तहानूअं के०) तथान्नूतं एटले तेवा जलथी प. ललेला एवा (णं के०) एनं एटले ते शरीरने (न घट्टए के०) न घट्टयेत् एटले सं. घट्ट न करे, थोडो पण स्पर्श न करे. ॥७॥ (दीपिका.) पुनः मुनिः नदीमुत्तीर्णः निदायां प्रविष्टो वा वृष्टिहत उदकाई मुदकबिंदुव्याप्तमात्मनः कायं शरीरं सस्निग्धं वा नैव पुंयेत् । वस्त्रतृणादिनिर्नसंहि खेत् पाणिना हस्तेनापि । किं कृत्वा । समुत्प्रेक्ष्य निरीक्ष्य । तथाचूतमुदकाओ दिला कायं न एनं संघट्टयेत् मनागपि न संस्पृशेत् ॥ ७॥ (टीका.) तथा उदउ ति सूत्रम् । नदीमुत्तीर्णो निदाप्रविष्टो वा वृष्टिहरू उदकार्डमुदकबिन्दुचितमात्मनः कार्य शरीरं स्निग्धं वा नैव पुंडयेस्त्रतृणादिजिने संविखेत्पाणिनापितु संप्रेदय निरीक्ष्य तथाजूतमुदका दिरूपं नैव कायं संघट्टयेन्मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः ॥ ७॥ इंगालं अगणिं अचिं, अलायं वा स जोश्अं॥ न जिजा न घटिका, नो णं निवावए मुणी॥७॥ (अवचूरिः) उक्तोऽप्कायविधिः। अथ तेजःकायविधिमाह।अंगारं ज्वाला मग्निमयःपिंमानुगमचिनिबन्नज्वाला। अलातमुमुकं वा सज्योतिः सा। .. किमित्याह । नोसिंजेन्न घट्टयेत । तत्रोंजनमुत्सेचनं प्रदीपादेः घट्टनं मिथ नैनमग्निं निर्वापयेत् ॥ ७॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy