SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ दशवकालिकेऽष्टमाध्ययनम् । ४नए (अर्थ.) अप्कायनी यतना कही, हवे तेजस्कायनी कहे . (मुणी के०) मुनिः एटले साधु जे ते (इंगालं के०) अंगारं एटले ज्वालारहित अग्नि प्रत्ये, (अगणिं के०) थनिं एटले तपायला लोहडाना गोलामा रहेल अग्नि प्रत्ये, (अच्चिं के०) अर्चिः एटले श्रग्निथी लूटी पडेली ज्वाला प्रत्ये (वा के०) अथवा (सजोशं के०) सज्योतिः एटले अग्निसहित एवा (अलायं के०) अलातं एटले काष्ठादिक प्रत्ये (न जंजिजा के) नोत्सिंचेत् एटले दिवा प्रमुखने उलवी नाखे नहि, (न घहिजा के०) न घट्टयेत् एटले माहोमाहे धर्पण न करे, तेमज ( णं के ) एनं एटले आ अनि प्रत्ये (नो निवावए के०) नो निर्वापयेत् एटले उलवी नाखे नहि. ॥७॥ (दीपिका.) उक्तोऽप्कायविधिः । अथ तेजःकायविधिमाह। मुनिः अग्निंप्रति एवं न कुर्यात्.। एवं किमित्याह । अंगारं ज्वालारहितम् । अनिमियःपिंमानुगं तथाचिः प्रदीपादेः ठिन्नज्वाला । तथा अलातमुस्मुकं वा सज्योतिः साग्निकमित्यर्थः । किमित्याह । न उत्सिचेत् न घट्टयेत् । तत्र उत्सिंचनं उत्सेचनं प्रदीपादेर्घट्टनं मिथश्चालनं तथा न एनमग्निं निर्वापयेत् अनावमापादयेत् ॥ ७॥ (टीका.) उक्तोऽप्कायविधिः। तेजस्कायविधिमाह । इंगालं ति सूत्रम् । श्रङ्गारं ज्वालारहितमग्निमयःपिएकानुगतमचित्रिउन्नज्वालमलातमुमुकं वा। सज्योतिः साग्नि कमित्यर्थः । किमित्याह । नोत्सिंचेत् न घट्टयेत् तत्रोंजनमुत्सेचनं प्रदीपादेः घट्टनं - मिथश्चालनम्। तथा नैनमग्निं निर्वापयेदनावमापादयेन्मुनिः साधुरिति सूत्रार्थः ॥ ७॥ तालिअंटेण पत्तेण, साहाए विदुरोण वा॥ न वीइक अप्पणो कायं, बाहिरं वा वि पुग्गलं ॥५॥ न (अवचूरिः) प्रतिपादितस्तेजस्कायः वायुकायविधिमाह । तालवृन्तेन व्यजनवि। संघट शेपेण पत्रेण पद्मिनीपत्रादिना शाखया वृक्षनालरूपया विधूननेन वा व्यजनेनैव वा ___ न वीजयेदात्मनः कार्य स्वशरीरमित्यर्थः । वाह्यं वापि पुजलमुष्णोदकादि ॥ ए॥ (यर्थ.) तेजस्कायनी यतना कही. हवे वायुकायनी यतना कहे ठे. साधु जे । ते (थप्पणो के०) श्रात्मनः एटले पोताना ( कायं के० ) कायं एटले शरीर प्रत्ये साला( वा के०) अथवा (वाहिरं के०) बाह्यं एटले पोताना शरीरश्री बाहर रदेला एवा नि पुग्गलं वि के०) पुशलमपि एटले उप्ण जल प्रमुख पुजल प्रत्ये पाण (तालियं टेण 40 ) तालवृन्तेन एटले ताडपत्रना पंखावडे: (पत्तेण के०) पत्रेण एटले कमलपत्रा. देकवडे, ( साहाए के०) शाखया एटले वृक्षादिकनी शाखाबडे (वा के०) अथवा 2. 4.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy