SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ GOR दशवैका लिकेऽष्टमाध्ययनम् । निषीदेत् । तथा सरजस्के वा पृथ्वीरजोवगुरिरुते वासने पीठकादौ न निषीदेत् । निपी दनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः । अचेतनायां तु प्रमृज्य तां रजोहरणेन निपीदेज्ज्ञात्वेत्यचेतनां ज्ञात्वा याचयित्वावग्रहमिति । यस्य संबंधिनी पृथिवी तमवग्रहमनुज्ञाप्येति सूत्रार्थः ॥ ५ ॥ ॥ सीद्गं न सेविका, सिलावुठं हिमाणि उसिणोद्गं तत्तफासु, पडिगाहिक संजए ॥ ६ ॥ ( श्रवचूरिः ) उक्तः पृथिवीकायविधिः । इदानीमप्काय विधिमाह । शीतोदकं सचितोदकं न सेवेत । तथा शिलाः करकाः । वृष्टं वर्षणं हिमानि च न सेवेत । उष्णोदकं कथितोदकं ततप्रा सुकं तप्तं सत्प्रासुकं त्रिदोद्धृतं । नोष्णोदकमात्रं प्रतिगृह्णीत संयतः साधुरेतच्च सौवीराद्युपलक्षणमिति ॥ ६ ॥ (अर्थ) पृथ्वी कायनो विधि को हवे अष्कायनो विधि कहे वे सीउंदगं 5त्यादि सूत्र, साधु जे ते ( सीउदगं के० ) शीतोदकं एटले सचित्त जल प्रत्ये ( न सेविज्ञा के० ) न सेवेत एटले न सेवे. तेमज ( सिलावु के० ) शिलावृष्टं एटले वर्सामां पडता करा प्रत्ये ( के० ) च एटले वली ( हिमानि के० ) हिमानि एटले बरफ प्रत्ये पण न सेवे. एम न करे तो पोतानो निर्वाह शी रीते करे ते कहे वे. 1 ( तत्तफा सुचं के० ) तप्तप्रासुकं एटले तपावी अचित्त करेलुं एवा ( उसिणोदगं के० ) उष्णोदकं एटले उष्ण जल प्रत्ये ( संजए के० ) संयतः एटले साधु जे ते ( पडिग्गाहि ० ) प्रतिगृह्णीयात् एटले निर्वाहने अर्थे ग्रहण करे. ॥ ६ ॥ 7 ( दीपिका. ) इति पृथिवी काय विधिरुक्तः । अथ अकाय विधिमाह । संयतः साधुः शीतोदकं पृथिवीतङ्गवं सच्चित्तोदकं सचित्तपानीयं न सेवेत । तथा शिलावृष्टिं हि - मानि च न सेवेत । अत्र शिलाग्रहणेन करकाः परिगृह्यन्ते । वृष्टं वर्षणं, हिमं प्रसरूं प्राय उत्तरापथे जवति । श्राह । यद्येवं तर्हि कथं साधुर्वर्त्तत इत्याह । उष्णोदकं कथितोदकं तप्तप्रासुकं ततं सत्प्रासुकं त्रिदंडोहत्तं नोप्णोदकमात्रं प्रतिगृहीयात् वृत्यर्थम् । एतच्च सौवीरादीनामुपलक्षणम् ॥ ६ ॥ तसं स्थमनुतम् ( टीका. ) उक्तः पृथिवीकाय विधिरधुना काय विधिमाह । सीउदगं ति सू। शीतोदकं पृथिव्युद्भवं सच्चित्तोदकं न सेवेत । तथा शिलावृष्टं हिमानि च न ति । यत्र शिला ग्रहणेन करकाः परिगृह्यन्ते । वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तपये जवति । यद्येवं कथमयं वर्त्ततेत्याह । उष्णोदकं कथितोदकं ततप्रामुकं तप्तं न्तरिता
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy