SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ द राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. बनमीषब्लेखनम् । त्रिविधेन त्रिकरणयोगेन न करोति मनसा वचसा कायेन । किं संतः। सुसमाहितः समाधिमान् शुद्ध श्त्यर्थः ॥४॥ (टीका.) एवं सामान्येन षड्जीवनिकायाहिंसया संयतत्वमनिधायाधुना तम. विधि विशेषेणाह । पुढ वि त्ति सूत्रम् । पृथिवीं शुद्धां नित्तिं तटीं शिलां पाषाणामकां लेष्टुमिट्टालखंडं नैव निंद्यात् नो संलिखेत् । तत्र नेदनं धीनावोत्पादनं संखनमीषलेखनं त्रिविधेन करणयोगेन न करोति मनसेत्यादिना संयतः साधुः सुमाहितः शुरूनाव इति सूत्रार्थः॥४॥ सुपुढवीं न निसीए, ससरकंमि अ आसणे॥ . पमजित्तु निसीइजा, जाइत्ता जस्स नग्गरं ॥५॥ (अवचूरिः) शुभपृथ्व्यामचित्तायामनन्तरितायां न निषीदेत् । निषीदनग्रह तत्स्थानत्वग्वर्तनादिग्रहः । सरजस्के पृथिवीरजोगुपिकत आसने पीठकादौ । तनायां तु संमृज्य तां रजोहरणेन निषीदेत् । याचित्वा । यस्यावग्रह मिति । यस बंधिनी तमवग्रहमनुज्ञाप्येत्यर्थः ॥५॥ (अर्थ.) सुझ इत्यादि सूत्र, साधु जे तेणे (सुपुढवीं के) शुभपृथिवीं ए ले शस्त्रथी हणायली नहि एवी सचित्त जूमिउपर बच्चे कांश पण आंतरं न होय त न निसीए के०) न निषीदेत् एटले न बेसवं. तथा (ससरकंमिके) सरजस्के एटई मिना सचित्त रजथी वीटायला (आसणे के०) आसने एटले पीठक प्रमुख आसने विषे पण न बेसवं. तेमज अचित्त नूमि होय तो (जस्त के०) यस्य एटले जे नूमि होय तेनी पासे (जग्गहं के०) अवग्रहं एटले अवग्रह प्रत्ये (जाश्त्ता के) याचत्वा एटले मागीने तथा (पमझिात्तु के०)प्रमायं एटले रजोहरणवडे प्रमाजीन निसीजा के) निषीदेत् एटले बेसवु. ॥५॥ (दीपिका.) पुनः किंच संयतः शुष्पथिव्यां शस्त्रेण या न उपहता तस्यां पृ. थव्यां न निषीदेत् । तथा पुनः आसने पीठकादौ न निषीदेत् निषी... : स्थानत्वग्वतपरिग्रहः। किंत श्रासने । सरजस्के पृथिवीरजोवणुमिते वा । तहि । कुर्यात्। अचेतनां पृथिवीं ज्ञात्वा रजोहरणेन प्रमृज्य निषीदेत् । किं कृत्वा .. याचित्वा । कोऽर्थः । यस्य गृहस्थादेः संबंधिनी पृथिवी वर्तते, ते . . ! आदेशं लात्वा इत्यर्थः ॥५॥ ___(टीका.) तथा सुछ ति सूत्रम् । शुक्रष्टथिव्यामशस्त्रोपहतायामनन्तरितायो ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy