SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह भाग तेतालीस-(४३)-मा. व्याख्या ॥ चरितं च कल्पितं चेति विविधमुदाहरणम्। तत्र चरितमभिधीयते यत्तं तेन कस्य चिदाान्तिकार्थप्रतिपत्तिर्जन्यते। तद्यथा उःखाय निदानं यथा ब्रह्मदत्तस्य । तथा कल्पितं खबुद्धिकल्पनाशिल्पनिर्मितमुच्यते । तेन च कस्य चिद्दार्शन्तिकार्थप्रतिपत्तिर्जन्यते।यथा पिप्पलपत्रैरनित्यतायामिति।उक्तं च ॥ “जह तुरी, तह अम्हे, तुझे चि अ होहिहा जहा अम्हे ॥ अप्पाहे उ पमंतं, पंमुश्रपत्तं किसलयाणं ॥ण वि अति ण वि अ होई, जबावो किसलपंपत्ताणं ॥ उवमा खलु एस कया, नविजण विवोह हाए ॥” इत्यादि । आह उदाहरणं दृष्टान्त उच्यते तस्य च साध्यानुगमादि खक्षणमिति । उक्तं च ॥ साध्येनानुगमो हेतोः साध्यानावे च नास्तिता ॥ ख्याप्यते यत्र दृष्टान्तः स साधम्र्येतराद्विधा ॥अस्य पुनस्तवक्षणानावात्कथमुदाहरणत्वमित्यत्रोच्यते। तदपि कथंचित्साध्यानुगमादिना दार्शन्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम्। शहापि च सोऽस्त्येवेति कृत्वा किं नोदाहरणतेति।साध्यानुगमादिलक्षणमपि सामान्यविशेषोजयरूपानन्तधर्मात्मके वस्तुनि सति कथंचिनेदवादिन एव युज्यते नान्यस्यैकान्तनेदानेदयोस्तदनावादिति । तथाहि सर्वथा प्रतिज्ञादृष्टान्तार्थनेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेर नित्यत्वादि प्रतिबन्धदर्शनमपि प्रकृतानुपयोग्येव जिन्नवस्तुधर्मत्वात्सामान्यस्य च परिकल्पितत्वादसत्त्वादिबमपि च तहलेन साध्यार्थप्रतिबन्धकल्पनायां सत्यामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थ विस्तरजयादिति। एवं सर्वथा अनेदवादिनोऽप्येकत्वादेव तदनावो जावनीय इति।अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि तत्तधर्मसामर्थ्यात्तत्तस्तुनःप्रतिबन्धबलेनैव तस्य वस्तुनो गमकं जवत्यन्यथा ततस्तस्मिंस्तत्प्रतिपत्त्यसंनव इति कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः। चरितं कल्पितं चेत्यनेन विधिना विविधम् । ततः पुनश्चतुर्विधं चतुःप्रकारमेकैकम् । कथमत आह ।उदाहरणं तद्देशः तदोषश्चैव उपन्यास ति। तत्रोदाहरणशब्दार्थ उक्त एवातस्य देशस्तद्देश एवं तदोषः। उपन्यसनमुपन्यासः स च तस्त्वादिलक्षणो वक्ष्यमाण इति गाथार्थः । सांप्रतमुदाहरणमनिधातुकाम थाह ॥ चउहा खलु आहरणं, होश् अवाजे उवाय उवणा य ॥ तह य पप्पन्नविणा-समेव पढमं चनविगप्पं ॥ ५५ ॥ व्याख्या॥ चतुर्धा खलु उदाहरणं भवति । अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे नेदा जवन्ति।तद्यथा । अपायः। उपायः। स्थापना च । तथा च प्रत्युत्पन्न विनाशमेवेति । स्व... रूपमेषां प्रपञ्चेन नेदतो नियुक्तिकार एव वदयति । तथा चाह । प्रथममपायोदाहरणं चतुर्विकल्पं चतुर्नेदम् । तत्रापायश्चतुःप्रकारः। तद्यथा । व्यापायः क्षेत्रापायः कालापायो नावापायश्च इति गाथार्थः। तत्र व्यादपायो अव्यापायः। श्रपायोऽनिष्टप्राप्तिः।। १ "स साधम्येतरो द्विधा" इति पाठान्तरम् ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy