SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३५ दशवैकालिके प्रथमाध्ययनम् । अव्यमेव वापायो ऽव्यापायः अपायहेतुत्वादित्यर्थः । एवं क्षेत्रादिष्वपि जावनीयम् । सांप्रतं व्यापायप्रतिपादनायाह॥दवावाए दोन्नि उ, वाणिश्रगा नायरो धणनिमित्तं ॥ वहपरिणएक्कमेकं, दहंमि मछेण निव्वे ॥ ५५ ॥ व्याख्या ॥ अव्यापाये उदाहरणं छौतु । तुशब्दादन्यानि च । वणिजौ वातरो धननिमित्तं धनार्थ वधपरिणतौ एकैकमन्योन्यं दूदे मत्स्येन निर्वेद इति गाथादरार्थः। नावार्थस्तु कथानकादवसेयः । तच्चेदम् । एगंमि संनिवेसे दो नायरो दरिद्दपाया तेहिं सोरठं गंतूण साहस्सिर्ज एउखर्ड रूवगाणं विढविठ ते असयं गाम संपठिया संतातंजलयं वारएण वहंति। जया एगस्स हछे तदा श्यरो चिंतेश् ।'मारेमि णवरमेए रूवगा ममं होंतु"। एवं वी चिंतेइ “जहाहं एवं मारेमि" । ते परोप्परं वहपरिणया अनवसंति । त जाहे सग्गामसमीवं पत्ता तक नश्तके जिहेअरस्स पुणरावत्ती जाया। "घिरनु ममं जेण मए दवस्त कए नाजविणासो चिंति"। परुलो अरेण पुचि कहिए जणई ममंपि एयारिसं चित्तं होतं। ताहे एथस्स दोसेणं अम्हहिं एअंचिंतिअंति काउं । तेहिं सो गजल दहे बूढो। तेथ घरं गया। सोश उलउँ तह पमंतो मछएण गिलिउँ । सो अमठो मेएण मारिजवीहीए उयारि। तेसिं च नागाणां नगिणी मायाए वीहिं पठविश्रा जहा मछे थाणेह जनाउगाणं सितंति । ताए असमावत्तीए सो चेव मठ थापीठ। चेडीए फालिंतीए पउल दिहो।चेडीए चिंतिथं एस एजलर्ड मम चेव नविस्सइति । उछंगे कर्ज विद्यतो थेरीए दिहो पा । तीए नणियं किमेथं तुमे उछंगे कयं सावि लोहं गया ण साह। ताऊँ दो वि परोप्परं परंतो।सा थेरी ताए चेडीए तारिसे मम्मप्पएसे थाहया जेण तरकणमेव जीविया ववरोविया। तेहिं तु दारादि सो कसहवश्वरो पार्छ । स पउल दिछो थेरी गाढप्पहारा पाणविमुक्का सिहंधरमिश्रले पडिया दिशा चिंतिथं वणेहिं । श्मो सो शवायवठुलो अठो त्तिा एवं दवं यवायहेज त्ति । लौकिका श्रप्याहुः “॥ अर्थानामर्जने दुःखमर्जितानां च रक्षणे ॥ श्राये उःखं व्यये उःखं धिग् अव्यं पुःखवर्धनम् ॥ १॥ अपायवहुलं पापं ये परित्यज्य संश्रिताः ॥ तपोवनं महासत्त्वास्ते धन्यास्ते तपस्विनः ॥२॥" इत्यादि । एतावत्य. कृतोपयोगि । त तेसिं तमवायं पिछिऊण णिवर्ड जाउँ त तं दारिचं कस्सइदा. उप निविभकामनोया पवश्य ति गाथार्थः । इदानी देवाद्यपायप्रतिपादनायाद ।। खेतंमि श्रवकमणं, दसारवग्गस्स होस् अवरेणं ॥ दीवायणो थकाले, नावे मंदाकिया खवळ ॥ ५६ ॥ व्याख्या ॥ तत्र क्षेत्र इति द्वारपरामदाः । ततश्चक्ष्वादपायः देवमेव वा कारणत्वादिति । तत्रोदाहरणमपक्रमणमपसपणं दशारवर्गस्य दझारसमु. दायस्य नवत्यपरेणापरत इत्यर्थः । जावार्यः कथानकादवलेयः । तत्र वदयामः ।पा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy