SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ T ४६८ राय धनपतसिंघ बहारका जैनागमसग्रह, नाग तेतालीस (४३) - प्रा. के० ) अनुचिन्त्य एटले विचारीने ( एवं के० ) दोष न लागे एवी रीते ( नासिक के० ) जाषेत एटले बोले. ॥ ४४ ॥ · ( दीपिका. ) पुनः किंच सर्वमेतद् वक्ष्यामीति केनचित्कस्यचित् संदिष्टे सर्वमे - तत् त्वया वक्तव्यमिति सर्वमेतद् वक्ष्यामीति साधुन वदेत् । सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात् । तथा सर्वमेतदिति नो वदेत् । कस्य चित् संदेहं प्रयछन् सर्वमेतदित्येवं वक्तव्यमिति नो वदेत् । सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात् । संवानिधाने मृषावादादयो यतश्च दोषा जवन्ति । एवमतोऽनुचिन्त्यालोच्य सर्व वाच्यं सर्वेषु कार्येषु । यथासंभवाद्य निधानादिना मृषावादो न जवत्येवम् ॥ ४४ ॥ ( टीका. ) किं च समेां ति सूत्रम् । सर्वमेतद्वदयामीति केन चित् कस्य चित् संदिष्टे सर्वमेतत्त्वया वक्तव्यमिति सर्वमेतद्वदयामीति नो वदेत् । सर्वस्य तथास्वव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात् । तथा सर्वमेतदिति नो वदेत् । कस्य चित्संदेशं प्रयछन् सर्वमेतदित्येवं वक्तव्य इति नो वदेत् । सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात् । असंजवानिधाने मृषावादः । यतश्चैवमतोऽनुचिन्त्यालोच्य सर्वं वाच्यं सर्वत्र कार्येषु । यथा संवाद्य निधानादिना मृषावादो न जवत्येवं नाषेत प्र ज्ञावान् साधुरिति सूत्रार्थः ॥ ४४ ॥ 'सुक्की वा सुविक्की, व्यकिऊं किकमेव वा ॥ इमं गिरह इमं मुंच, पणीच्यं नो वित्र्यागरे ॥ ४५ ॥ ( वचूरिः ) सुक्रीतं वेति । केन चित्क्रीतं दर्शितं सत् सुक्रीतं इति नो वदेत् । किंचित्केचितिं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति नो वदेत् । केनचित्क्रीते पृष्टे के क्राईमेव न जवतीति नो वदेत् । तथैव क्रेयमेव वा इदं पण्यं गृहाण महार्घ जवि - ष्यति । इदं मुञ्च समर्धं जविष्यतीति पणितं पण्यं न व्यायणीयात् ॥ ४५ ॥ (अ.) वली सुक्की इत्यादि सूत्र. कोइ माणस कर वस्तु वेचाथी लइने साधुने देखा तो ते साधु (सुकीचं के०) सुक्रीतं एटले ठीक वेचाथी लीधी एम (नवियाग के० ) न व्यागृणीयात् एटले न कहे. तेमज कोइ कई वस्तु वेचीने साधुने पूबे तं साधु (सुविक्कीचं के० ) सुविक्रीतं एटले जली वेची नाखी एम न कहे. तेमज को कइ वस्तु वेचीने साधुने पूढे तो साधु ( कि के० ) अयं एटले खरीदवा ला यक नथी. ( वा के० ) अथवा ( किजमेव के० ) क्रेयमेव एटले खरीदवा योग्यज है या रीते न कहे. तेमज ( इमं के० ) या (पणियां के० ) पणितं एटले करियाएं
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy