SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ .. दशवैकालिके सप्तमाध्ययनम् । ४६ गुण होवाथी वर्णन करी-शकाय एवी नयी. (वा के०) अथवा था वस्तु (अविधत्तं के०) अप्रीतिकरं एटले अप्रीति उत्पन्न करनारी , श्री प्रकारे साधु (नो वए के०) नो वदेत् एटले. न कहे. ॥ ४३ ॥ (दीपिका.) कचिट्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं वदेदित्याह । साधुः एवं वक्ष्यमाणं नो वदेत् । एवं किमित्याह । एतन्मध्य इदं सर्वोत्कृष्टं खजावेन सुन्दरमित्यर्थः । परार्घ वा उत्तमाघ वा महाघु क्रीतमित्यर्थः । अतुसं नास्तीगन्यत्रापि क्वचित् । अविकिअंति असंस्कृतं सुलनमीदृशमन्यत्रापि । अवक्तव्यमिति अनंतगुणमेतदेव । अविअत्तं वा अप्रीतिकरं च एतत्। शति एवं नो वदेत् साधुः । अधिकरणान्तरायादिदोषप्रसंगादिति ॥ ४३ ॥ ... ( टीका.) कचिट्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं ब्रूयादित्याह । सबुक्कसं ति सूत्रम् । एतन्मध्य इदं सर्वोत्कृष्टं खन्नावेन सुन्दरमित्यर्थः । परार्धं वोत्तमा वा महाघ क्रीतमिति नावः। अतुलं नास्तीदृशमन्यत्रापि कचित् । अविकिरं ति । असंस्कृतं सुलनमीहशमन्यत्रापि । श्रवक्तव्यमित्यनन्तगुणमेतत् । अविअत्तं वा प्रीतिकरं चैतदिति नो वदेत् । अधिकरणान्तराया दिदोषप्रसंगादिति सूत्रार्थः ॥ ५३॥ सबमेअं वश्स्सामि, सबमेअंति नो वए॥ अणुवी सवं सबन, एवं नासिक पन्नवं ॥४४॥ (अवचूरिः ) सर्वमेतदयामीति केनचित्कस्यचित्संदिष्टे सर्वमेतत्वया वक्तव्य मिति सर्वमेतदयामीति नो वदेत् । सर्वस्य स्वरव्यञ्जनायुपेतस्य वक्तुमशक्यत्वात्। .. कस्यचित्संदेशं प्रयन् सर्वमिति नो वदेत् । अतोऽनुचिन्त्यालोच्य सर्व वाच्यं सर्वेषु कार्येषु यथासंजवायनिधानादिना मृषावादो न जवत्येवं नाषेत प्रज्ञावान् ॥ ४ ॥ (अर्थ.) सबमेशं इत्यादि सूत्र, ज्यारे साधुने को कहे के, आ मे कहेली सर्व वात फलाणाने कहेजो. त्यारे साधु (सबमेअं वश्स्सामि के ) सर्वमेतदयामि : एटले आ सर्व वात कहीश एम ( नो वएं के०) नो वदेत् एटले न कहे. तेमज कोइ ने संदेशो कहेवराववो होय तो संदेशो कहेनारने तुं (सबमेअं के) सर्वमेतत् ए. टले या सर्व वात फलाणाने कहे जे. या प्रकारे (नो वएं के) नो वदेत् एट सन कहे. कारण के, एकना मुखमांथी नीकलेला तेना तेज शब्द स्वरव्यंजनसहित नोबीजो को कही शके तेम नथी. माटे ( पन्नवं के०) प्रज्ञावान् एटले बुद्धिमान् साधु ( सबब के०) सर्वत्र एटले सर्व ठेकाणे ( सवं के०) सर्वं एटले सर्व (श्रणुवी ..
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy