SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके सप्तमाध्ययनम्। ४५३ . (अर्थ.) तथा श्रा वृदो (पीढए के० ) पीठकाय एटले पीठक (आसनविशेष) बनाववा, (अ के) च एटले वली ( चंगबेरे के) चंगबेराय एटले चंगबेर नामाः काष्ठपात्र बनाववा, (अ के) च एटले वली (नंगले के०) लांगलाय एटले हल बनाववा, (श्र के०) च एटले वली (मश्रं के) मयिकाय वटले म यिकनामनी वावेलां बीज ढांकवाना काममा आवती वस्तु बनाववाने, (व के) अथवा (जंतलही के) यंत्रयष्टये एटले कोश् यंत्रनी लाकडी बनावाने (वा के०) अथवा ( नानी के०) नानये एटले पश्डानी नानि बनाववाने (व के ) अथवा (गंमिश्रा के०) गंमिकायै एटले सुवर्णकारनी सोनुं टीपवानी एरण बनाववाने (अवं सिआ के० ) अलं स्युः एटले योग्य . आ रीते न बोलवू. ॥ २७ ॥ (दीपिका.) पुनराह। पीठकाय अलमेते वृक्षाः । अत्र पीठकादिशब्देषु सर्वत्र चंतुर्थ्यर्थे प्रथमास्ति । परमर्थस्तु चतुर्थैव कार्यः। तथा च चंगबेरं काष्ठपात्री तस्मै अलम् । तथा लांगलं हलं तस्मै, तथा महिकाय महिकमुप्तबीजाबादनं । तथा यंत्रयष्टथै वा। तथा नाजये का । नानिः शकटरथांगम् । गंडिकायै वा । गंडिका सुवर्णकाराधिकरणस्थापनी । एते वृक्षा अलं समर्था एवं जाषां साधुन जाषेत ॥ ७ ॥ (टीका.) तथा पीढए त्ति सूत्रम् । पीठकायालमेते वृक्षाः। पीठकं प्रतीतं तदर्थम् । सुपा सुपो जवन्तीति चयुर्थ्यथें प्रथमा । एवं सर्वत्र योजनीयम् । तथा चंगबे-- रायेति।चंगबेरं काष्ठपात्री तथा नंगति।लागलं हलं । तथा अलं मयिकाय स्यात् । मयिकमुप्तबीजाबादनम् । तथा यंत्रयष्टये वा। यंत्रयष्टिः प्रतीता । तथा नानये वा। नानिः शकटरथाङ्गम् । गंडिकायै वालं स्युरेते वृदा इति नैवं नाषेत प्रज्ञावानिति वर्तते। गंडिका सुवर्णकाराणामधिकरणी (अहिरणी) स्थापनी जवतीति सूत्रार्थः ॥२॥ - आसणं सयणं जाणं, दुजा वा किंचुवस्सए॥ - भूवघाणिं नासं, नेवं नासिक पन्नवं ॥२॥ (अवचूरिः) श्रासनमासंदकादि, शयनं पर्यकादि,यानं वाहनादि, नवेछा किंचि, उपाश्रये हारकपाटादि एतेषु वृदेष्विति नूतोपघातिनी जाषां नैवं नाषेत प्रज्ञावान् श्ए (अर्थ.) तेमज (श्रासणं के०) आसनं एटले आसन (सयणं के० ) शयनं स. एटले खाट पलंग प्रमुख शयन,(जाणं के०) यानं एटले रथ प्रमुख यान, ( वा के०) अथवा (किंच के०) किंच एटले वली एवीज बीजी कांपण वस्तु (उवस्सए के) "उपाश्रये एटले उपासराने विषे (हुजा के०) नवेत् एटले होय. तो उपर कह्या . .
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy